________________
२५१
10
[ ९० उल्लासः ] काव्यप्रकाशः ।
पुनरुक्तवदाभासो विभिन्नाकारशब्दगा। एकार्थतेवं . मिनरूपसार्थकानर्थकशब्दनिष्ठमेककार्यत्वेनं वाऽऽमुखे भासनं पुनरुक्तवदाभासः । स च
शब्दस्य सभङ्गामङ्गरूपकेवलशन्दनिष्ठः । उदाहरणम्
अरिवधदेहशरीरः सहसा रथिमृततुरगपादातः । भाति सदानत्यागः स्थिरतायामवनितलतिलकः ।।३८९॥ चकासत्यङ्गनारामाः कौतुकानन्दहेतवः ।
तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः ॥३९०॥ मूर्खचात् पाशवेन इन्द्रस्तस्मै मनुष्याय मद्यम् ||
'स्निग्ध भणे ' त्यन्तस्य प्रश्नत्रयस्योत्तरम् । 'अहरेणे'ति हे एण अहः। अहरेऽनिन्द्र अण शब्दं कुरु । 'अधरेणे 'ति, एतदनेकभाषमनेकवक्तृकं च ॥
प्रहेलिका, यथा___ पयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् ।
. ..15 ताभ्यो दश स विक्रीय गृहीत्वैकां समागतः ॥ धेन्वा ऊनाम् ।। एवमन्येऽपि प्रकारा अभ्यूह्याः ॥८३।। ___ आमुखे इति, न पुनः परमार्थतः पर्यवसानेऽन्यार्थत्वमित्यर्थः ॥ अर्थपोनरुक्त्यं दोषः; आमुख्यावभासनं तु पुनरुक्तवदाभासोऽलंकारः ॥ अर्थपौनरुक्त्यादेवाश्रितत्वाद् अर्थालंकारोऽयमिति केचिद् इत्याशङ्कयाह- शब्दस्य [इति । 20 शब्दालंकारोऽयमित्यर्थः ॥
'अरिवदा ईहा चेष्टा येषाम् , एवंभूतान् शरिणो धानुष्कान् ईरयति यः । सूतो बन्दी। सतामानत्या हेतुभूतया। स्थिरतायां सत्यामगः पर्वततुल्यः॥ अङ्गनेषु आरामा उपवनानि ॥ अत्रैकार्थतया प्रतिभातौ देह-शरीरशन्दो अनर्थको सभङ्गो, सारथि-मूतशब्दौ तु सार्थको अभङ्गो । तथा दान-त्याग- 25 शब्दो अनर्थको सभङ्गो, अङ्गना-रामा इत्येतौ त्वनर्थको अभङ्गौ, देहशरीरादिशब्दपबिजेनैव रूपेणावस्थितयोरनयोर्भङ्गाभावात् । उपलभ्यमानसुपामपि शब्दानामामुखे पौनरुत्यं प्रतिभासत इत्यभिसंघाय ' तस्य' इत्युदाहृतम् ॥ सुमनसः शोभनचित्तस्य । सुमनसो देवा विबुधाश्च । त एवेत्येकार्थताभ्रमः । एतत् सुबन्ता