________________
२५०
काव्यादर्शनामसंकेतसमेतः । [९ न० उल्लास 'हे मुग्धे कान्तो वल्लभो नयनानन्दी क्लेशेन भवति, तस्माद् मा एनं तिरस्काषों रिति शेषः ॥ बिन्दुच्युतं यथा-'सहंसानली तारा' इति 'सह कासेन विकासेन' इत्यपि ॥ वर्णच्युतं यथा
सितनृशिरः सजा [च] रविमौलिशिरोमणिभूषणैस्तया शिखिरुचिराक् पृथुललाटतटे तिलककिया च सा। स्फुटविकटाट्टहासललितं वदनं स्मितपेशलं च तद् .
अभिनवमीश्वरो वहति वेषमहो तुहिनाद्रिजार्धयुक् ।। अत्र गौरीश्वरवर्णने सिद्धिच्छन्दसि प्रतिपादमाघाक्षरद्वयपातेऽन्त्याक्षरसप्तकच्युतौ चेश्वररूपवर्णनमेव प्रमिताक्षरावृत्तेन, यदि वा आद्याक्षरसप्तकच्युतौ अन्त्याक्षरद्वयपाते च गौरीवर्णनं द्रुतविलम्बितवृत्तेन ॥
10 गूढं च क्रियाकारकसंबन्धपादविषयत्वेन चतुर्धा ज्ञेयं, यथा
पिबतो वारि तवास्यां सरिति शरावेण पातितौ केन।
वारि शिशिरं रमण्या रतिखेदादपुरुषस्येव ।' 'अपुरुषस्य पथे 'ति । क्रियात्र गोपिता । शीतलं जलं पातरेव अपुः पपुरिति प्रकटम् ॥ कोऽपि कंचिदाह-शरावेण पात्रेण पिवतः केन पातितौ। 15 कौ इति साकाङ्क्षत्वात् कर्मात्र गृहमिति । कारकगूहमपि-हे एण शरौ वाणी इति प्रकटम् ।। संबन्धगूढं, यथा
न मयागोरसाभिज्ञं चेतः कस्मात् प्रकुप्यसि । ... अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥ अत्र 'न मे चेत आगोरसाभिज्ञम् ' इति संबन्धगूढम् ।। पादगूढं, यथा
घुवियद्गामिनी तारसंरावविहितश्रुतिः । हैमेषु माला शुशुमे । अत्र विद्युतामिव संहतिरित्यस्य गूढत्वम् ॥ एवं प्रश्नोत्तरप्रहेलिकाश्च । यथा* उद्यन् दिवसकरोऽसौ कि कुरुते कथय मे मृगायाशु ।
25 कथयानिन्द्राय तथा किं करवाणि क्षणि तु कामः ।। · अन्यः प्रतिप्रश्नपूर्वमुत्तरमाह
अहिणवकमलदलारुणि णमोणुफुरन्तेण केण । जाणिजइ तरुणीअण हुणिद्धा भणु अहरेण ॥
.20