________________
२५१
काव्यादर्शनामलकेतसमेतः [९३९ उखामः ] .
तथा शब्दार्थयोरयम् ॥ ८ ॥ उदाहरणमतनुवपुप्यन्योऽसौ करिकुलररुधिररक्तखरखरः । तेजोधाम महःपृथुमनसामिन्द्रो हरिजिष्णुः ॥३९१॥
अत्रैकस्मिन्पदे परिवर्तिते नालंकार इति शब्दाश्रयः, अपर- 5 . स्मिंस्तु परिवर्तितेऽपि स न हीयत इत्यर्थनिष्ठ इत्युपयालंकारोऽयम् ॥ इति काव्यप्रकाशे शब्दालंकारनिर्णयो नाम
नवमोल्लासः समाप्तः ॥
पेक्षया, विडन्तापेक्षया यथा
सत्वं सम्यक समुन्मील्य हृदि भासि विराजसे ॥
'हदि विगत-रजोविकारे हृदि सत्त्वाख्यं गुणं प्रकाश्य शोभसे। अत्र मासि-विराजसे शब्दौ सार्थको अभदौ ।
'तनु स्वल्पम् । करिकुअरा गजश्रेष्ठाः । वृन्दारकनागकुमरैः पूंज्यमानम् ' 15 इति समासः ॥ बहूनामपि. पुनरुक्तवदाभासो लक्ष्यते-'तेज' इति । ' तेजसो धामानि आश्रयाः तेजस्विनः, तेषां मह उत्सवः । इन्द्रः स्वामी । परिः सिंहः। जिष्णुर्जयनशीलः ॥ अौकेति । तनुशब्दपरिव तौ कृशशब्दे सति नायालंकार इति शब्दालंकारः, शब्दान्वयव्यतिरेकात् । वपुःशब्दपरिवत्तौ अङ्गशब्दे च न. हीयते ऽलंकार इति अर्थालंकारोऽयम् । एवं करिकुञ्जर' इत्यत्रापि कुमार शब्दपरि- 20 वृत्तौ पुंगवशब्दे सति नायमलंकार इति शब्दालंकारः। करि-धब्दस्याने तु गजशब्दे सति न क्षीयतेऽलंकार इति अर्थालंकारोऽयम् । 'रुधिर-रक्त' इत्यत्रापि रक्त-शब्दपरिवृत्तौ लिम शब्दे सति नायमलंकारः । रुधिर-शब्दपरिवृत्तौ शोणित-शब्दे सति न क्षीयतेऽलंकार इति. अर्थनिष्ठत्वम् । एवं च शब्दभेदेऽर्थानामभिवत्वे इच पुनरुक्ताभासः, शब्दार्थयोश्चाभेदे तात्पर्यमात्रभेदे लाटानु- 25 प्रासः, भिन्नार्थानां च अतिक्रमैक्ये यमकम्-इति विवेकः ॥ इति भट्टश्रीसोमेश्वरविरचिते काव्यादर्श काव्यप्रकाशसंकेते
नवम उल्लासः ॥