________________
दशमोल्लासः । अर्थालंकारानाह
साधर्म्यमुपमा मेदे,
उपमानोपमेययोरेव, न तु कार्यकारणादिकयोः साधये शब्दालंकारानुक्त्वा अर्थाललंकारान्–
'उपमाऽनन्ययोत्प्रेक्षा संसंदेहोपमोपमा । रूपकापहती श्लेषः समासोक्तिर्निदर्शना । तथाऽन्योक्ति'रतिशयोक्तिश्चै वस्तूपमा द्विधा । दृष्टान्तो दीपैकें मालादीपैक तुल्ययोगिता । ध्यतिरेको द्विधाऽऽक्षेपो" विशेषोक्ति विभौवना। जातिरर्थान्तरन्यौसो यथासंध्यं विरोधमुक। व्याजस्तुतिः सहोक्तिश्च परिवृत्तिविनोक्तितः। भाविकं काव्यलिङ्गं च पर्यायोक्तर्मुदात्तवत् । समुच्चयोऽथ पैर्यायः परिकरोऽनुंतानतः । व्याजोक्तिः परिसंख्याऽन्योन्योत्तरे कारणसजा। सूमसारीऽसंगतयः समाधिविर्षमै समम् । अधिक प्रत्यनीकं च "मीलितैकीवली स्मृतिः । भ्रान्तिमांश्च प्रैतीपे द्वे सौमान्यं च विशेषवत् । .
अँतद्गुणस्तैद्गुणो व्याघातसंसृष्टिसंकरीः ।। एतान् द्वापष्टिं क्रमेणाह-साधर्म्यमिति । समानो धर्मों ययोस्ते सधर्मणी 20 तयोर्भावः । उपमैव प्रकारवैचित्र्येण अनेकालंकारवीजभूतेति प्रथम निर्दिष्टः [] || उपमानेति । उप समीपे मीयते शिप्यते स्वसादृश्यमापणाद् उपमेयं येन तत् प्रसिद्धम् उपमानम् । यत्तु तेन समोपे क्षिप्यते सौन्दर्यादिगुणयोगित्वेन तत्र प्रकरणेऽप्रसिद्धं वदनादि तद् उपमेयम् । ' इन्दुमुखी' इत्यादौ प्रसिदं चन्द्रादि उपमानं, अपसिदं तु मुखादि उपमेयम् ॥ ननु च--
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता । __-इत्यादौ कामिनीगण्डादेरमसिदस्याप्युपमानत्वं, चन्द्रादेव उपमेयत्वं
३२भ
25
.