Book Title: Gommatasara Jiva kanda Part 2
Author(s): Nemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
कर्णाटवृत्ति जीवतत्त्वप्रदीपिका
ariari पाहुड अहियारे एक्कवत्थुअहियारो । एक्केकवणउड्ढी कमेण सव्वत्थ णादव्वा || ३४३॥
विशतिव्विशतिः प्राभृताधिकारे एकवस्त्वधिकारः । एकैकवर्णवृद्धिः क्रमेण सर्व्वत्र ज्ञातव्या ॥ मुंद प्राभृतकद मुंदे तदुपरि अदर मेले पूर्वोक्तक्रर्मादिदमेकैकवर्ण वृद्धिसहचरितपदादिवृद्धिगळिमिप्पत्तु प्राभृतकनामाधिकारंगळु संवृद्धंगळागुत्तं विरल रूपोनतावन्मात्र प्राभृतकसमासज्ञानविकल्पंग सलुत्तं विरलु तच्चरमप्राभृतकसमासोत्कृष्ट विकल्पद मेले एकाक्षरवृद्धियागुत्तंविलु दु वस्तुनामाधिकारश्र तज्ञानमक्कं । वीसं बीसमें दितु उत्पादादिपूव्वं गळनाश्रयिसल्पट्ट वस्तुगल समूहवीप्सयो दिर्वचनं पेळल्पदुदु । सर्वत्राक्षरसमासप्रथम विकल्पप्रभृति पूर्व्वसमासोकृष्टविकल्पपर्यंतमवरोल क्रमदिदं । पर्य्यायाक्षरपदसंघातेत्यादि परिपार्टियिद मे कैकवर्णवृद्धिपलक्षणमप्रमेकैकवर्णपदसंघातादिवृद्धिगमरियल्पडुवुवु । ई सूत्रानुसारदिदं वृत्ति- १० योलमा प्रकादिदमे बरेयल्पटु दु ।
अनंतरं गाथासूत्रत्रयदिदं पूर्व्वश्र तस्वरूपमं पेळ्वातं तदवयवंगळप्पुत्पादपूर्व्वादिचतुर्द्दशपृथ्वंगळुत्पत्तिक्रममं तोरिदपं :
५७५
दस चोद्दट्ठ अट्ठारसयं बारं च बार सोलं च ।
वीसं तीसं पण्णारसं च दस चदुसु वत्थूणं ॥ ३४४॥
दश चतुर्द्दशाष्टाष्टादश द्वादश द्वादश षोडश, विंशति त्रिंशत्पंचदश दश चतुर्षु वस्तूनां ॥ पूर्वोक्तवस्तु तद मेले प्रत्येकमेकैकवर्ण वृद्धिसहचरितपदादिवृद्धिर्गाळदं वक्ष्यमाणोत्पादादि चतुर्द्दश पूर्वाधिकारंगळोळु यथासंख्यमागि दश चतुर्दश अष्ट अष्टादश द्वादश द्वादश षोडश विंशति
Jain Education International
पूर्वोक्तप्राभृतकस्याग्रे तदुपरि पूर्वोक्तक्रमेण एकैकवर्ण वृद्धि सहचरित पदादिवृद्धिभिः विंशतिंप्राभृतकनामाधिकारेषु संवृद्धेषु सत्सु रूपोनतावन्मात्रेषु प्राभृतकसमासज्ञानविकल्पेषु गतेषु तच्चरमप्राभृतकसमासोत्कृष्ट - २० विकल्पस्योपरि एकाक्षरवृद्धौ सत्यां एकं वस्तुनामाधिकारश्र ुतज्ञानं भवति । वीसं वीसमिति उत्पादादिपूर्वाश्रितवस्तुसमूहवीप्सायां द्विर्वचनमुक्तम् । सर्वत्राक्षरसमासप्रथम विकल्पात् प्रभृति पूर्वसमासोत्कृष्टविकल्प पर्यन्तेषु क्रमेण पर्यायाक्षरपदसंघातेत्यादिपरिपाट्या एकैकवर्णवृद्धिः इदमुपलक्षणं तेन एकैकवर्णपदसंघातादिवृद्धयो ज्ञातव्याः । एतत्सूत्रानुसारेण वृत्तौ तथा लिखितम् || ३४३ ।। अथ गाथात्रयेण पूर्वनामश्रुतज्ञानस्वरूपं प्ररूपयंस्तदवयवभूतोत्पादपूर्वादिचतुर्दश पूर्वाणामुत्पत्तिक्रमं दर्शयति
पूर्वोक्तवस्तु तज्ञानस्य उपरि प्रत्येकमेकैकवर्णवृद्धि सहचरितपदादिवृद्धिभिः वक्ष्यमाणोत्पादादिचतुर्दशएक वस्तु नामक श्रुतज्ञान होता है । उत्पाद पूर्व आदि पूर्वोके वस्तु समूहकी वीप्सा में 'वीसं ari' ऐसा दो बार कथन किया है। सर्वत्र अक्षर समास के प्रथम भेदसे लेकर पूर्व समासके उत्कृष्ट विकल्प पर्यन्त क्रमसे पर्याय, अक्षर, पद, संघात इत्यादि परिपाटी से एक-एक अक्षरकी वृद्धि करना चाहिए। यह कथन उपलक्षण है। अतः 'एक-एक अक्षर पद, संघात आदिकी वृद्धि जानना' । इस सूत्र के अनुसार टीका में सर्वत्र यथास्थान कथन किया है ।।३४२-३४३ ॥ अब तीन गाथाओंसे पूर्व नामक श्रुतज्ञानका स्वरूप कहते हुए उसके अवयवभूत उत्पाद पूर्व आदि चौदह पूर्वोको उत्पत्तिका क्रम दर्शाते हैंपूर्वोक्त वस्तु श्रुतज्ञानके ऊपर एक-एक अक्षर की वृद्धिके साथ पद आदिकी वृद्धि होते
-
For Private & Personal Use Only
१५
२५
३०
www.jainelibrary.org