Book Title: Gommatasara Jiva kanda Part 2
Author(s): Nemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
५
७४६
गो० जीवकाण्डे
सुत्तिरलु तेजः समुद्घातक्षेत्रमक्कु ६२ । ७ । मत्तं सूच्यंगु लसंख्यातैक भागविष्कंभोत्सेधमुं संख्यातयोजनायामक्षेत्रघनफलमं २ २ लब्धसंख्यातघनांगुलप्रमितमं संख्यातजीवंगळदं गुणिसुत्तं विरलु ११
यो 2
आहारसमुद्घातक्षेत्रमक्कुं ६ । १ । १ ।
२०
मरदि असंखेज्जदिमं तस्सासंखाय विग्गहे होंति । तस्सासंखं दूरे उववादे तस्स खु असंखं || ५४४ ॥
सूत्राभिप्रायमे दोडे उपपादक्षेत्रमं तरत्वडि सौधम्र्मेशान कल्पद्वयद जीवराशिघनांगुलतृतीयमूलगुणितजगच्छ्रेणिप्रमितमक्कुं ३ ॥
ई राशियं पल्या संख्यातदिदं खंडिसिदेकभागं प्रतिसमयं म्रियमाणराशियक्कुं - ३ मत्तमदं
प
१० ४ । ६५ = ८१ । १० । ३१ । पपप
a a a
c
प । प । १ ।१। - ४ ७ 122
a
a
संख्यातैकभागोत्सेध २ । ९ यो क्षेत्रघनफलं संख्यातघनाङ्गुलप्रमितं ६ १ संख्यात जीवैर्गुणितं तैजससमुद्घातक्षेत्रं
ू ।
यो १२ भवति | ६ | ू | 2 । पुनः सूच्यङ्गुल
१. म ६७ ।७।
Jain Education International
a
पुनर्द्वादशयोजनायामनवयोजनविष्कंभसूच्यङ्गुल
लसंख्यातैकभागविष्कम्भोत्सेधसंख्यातयोजनायामक्षेत्रस्य २ । २ घनफलं
212 यो 2
संख्यातघनाङ्गुलप्रमितं ६ १ संख्यातजीवैर्गुणितं आहारकसमुद्घातक्षेत्रं भवति ६ १ । १ ।। ५४३॥ अस्यार्थः उपपादक्षेत्रमानेतु ं सौधर्मद्वयजीवराशी घनाङ्गुलतृतीयमूलगुणितजगच्छे णिप्रमि
१५ करनेवालोंके प्रमाण संख्यातको गुणा करनेपर तैजस समुद्घात सम्बन्धी क्षेत्र आता है । आहारक समुद्घात में एक जीवके प्रदेश शरीर से बाहर निकलनेपर संख्यात योजन प्रमाण लम्बे और सूच्यंगुल संख्यातवें भाग चौड़े ऊँचे क्षेत्रको रोकते हैं। इसका घनक्षेत्रफल संख्या घांगुल होता है। इससे आहारक समुद्घातवाले जीवोंके प्रमाण संख्यातको गुणा करनेपर आहारक समुद्घातका क्षेत्र होता है ।।५४३ ॥
-
इस गाथाका अभिप्राय उपपादक्षेत्र लाना है । पीतलेश्यावाले सौधर्म ईशानवर्ती जीव मध्यलोक से दूर क्षेत्रवर्ती हैं। अतः उनके कथनमें क्षेत्रका परिमाण बहुत भाता है । अतः
For Private & Personal Use Only
३ पल्या
www.jainelibrary.org