Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
8308
गण्डव्यहररात्रम् ।
[३९,०तम् । शासनान्तर्धानकाले च सहस्रधा भिन्ने शासने दशनयशतभिन्नायां धर्मदेशनायामनन्तरकल्पकषाये प्रत्युपस्थिते सर्वकर्मक्लेशावरणावृतानां सत्त्वानां कलहविग्रहविवादमापन्नानां भिक्षूणां च बुद्धशासनगुणानथिकानां विषयरतिपरायणानां राजचौरकथाभिरतानां स्त्रीजनपदसमुद्रकथाभिरतानां लोकायतगन्त्राभिरतानामुद्वेगसंजननार्थं धार्मिक उल्कासः 5 कृतोऽभूत्-अहो वतेयमनेककल्पसमुदानीता महाधर्मोल्का अन्तर्धास्यतीति संवेगजननीया
कथा कृता । स ऊर्ध्वं गगनतले सप्ततालमात्रमभ्युद्गम्य अनन्तवर्णानचिमेघान्निश्चार्य नानावर्णान् महारश्मिजालव्यूहान् कायादुत्सृज्य अनेकवर्णया प्रभया लोके क्लेशतापं शमयित्वा अनन्तमध्यान् सत्त्वान् बोधौ प्रतिष्ठापयामास । तच्च तथागतशासनं पुनवालयित्वा
षष्टिवर्षसहस्राण्यस्थात् ॥ 10 तेन च समयेन धर्मचक्रनिर्माणप्रभा नाम भिक्षुण्यभूत् तस्यैव विमलचक्रभानु
प्रभस्य चक्रवर्तिनो दुहिता भिक्षुणीशतसहस्रपरिवारा । सा तं संवेगशब्दं श्रुत्वा तच्च महाप्रातिहार्यं दृष्ट्वा सपरिवारा बोधाय चित्तमुत्पादयामास । तच्च भिक्षुणीशतसहस्रमनुत्तरायां सम्यक्संबोधाववैवर्तिकमभूत् । तथागतसंमुखीभावसमवसरणं च नाम समाधि प्रत्यलभत । सर्वतथागतधर्मचक्रनिर्माणप्रभं च नाम धारणी सर्वधर्मसागरनयप्रवेशां च नाम प्रज्ञा16 पारमिता प्रत्यलभत । धर्मचक्रनिर्माणप्रभा च भिक्षुणी सर्वतथागतशासनसंभवावभासप्रदीपं च नाम समाधिम् , एतं च मनोज्ञरुतगम्भीरविकुर्वितप्रवेशं च वोधिसत्त्वविमोक्षं सूक्ष्ममृदुकं प्रत्यलमत, यत्प्रतिलाभादस्य सर्वधर्मसागरनि|पप्रभराजस्य तथागतस्य तत्सर्व विकुर्वितमामुखीभूतम् ॥
तत्किं मन्यसे कुलपुत्र अन्यः स तेन कालेन तेन समयेन विमलवक्त्रमानुप्रभो 20 नाम राजाभूच्चक्रवर्ती येन तत्सर्वधर्मसागरनिर्घोषप्रभराज्ञस्तथागतस्य शासने प्रव्रजित्वा धर्म
चक्रमनुप्रवर्तितम् , परिनिर्वृतस्य च शासनान्तर्धानकालसमये शासनं संधारितम् , महाधर्मोल्का च ज्वलिता ? न खलु पुनस्ते कुलपुत्र एवं द्रष्टव्यम् । समन्तभद्रो बोधिसत्त्वः स तेन कालेन तेन समयेन विमलवक्त्रभानुप्रभो नाम राजा अभूच्चक्रवर्ती । तल्किं मन्यसे कुलपुत्र अन्या सा तेन कालेन तेन समयेन विमलवक्त्रभानुप्रभस्य राज्ञश्चक्रवर्तिनो धर्मचक्र25 निर्माणप्रभा नाम दुहिता भिक्षुण्यभूद्भिक्षुणीशतसहस्रपरिवारा ? न खल्वेवं द्रष्टव्यम् । अहं सा
तेन कालेन तेन समयेन धर्मचक्रनिर्माणप्रभा नाम भिक्षुण्यभूवम् ? मया तत्तस्य सर्वधर्मसागरनिर्घोषग्रभराज्ञस्तथागतस्य शासनं संधारितम् । तच्च भिक्षुणीशतसहस्रं सर्वमवैवर्तिक कृतमनुत्तरायां सम्यक्संबोधौ । तथागतसंमुखीभावसमवसरणे च समाधौ प्रतिष्ठापितम् । सर्वतथागतधर्मचक्रवज्रप्रभायां धारण्यां सर्वधर्मसागरनयप्रवेशायां च प्रज्ञापारमितायां प्रतिष्ठापितम् ॥ 30 तस्य च मया तथागतस्यानन्तरं विमलधर्मपर्वतज्ञानशिखराभो नाम तथागत आरागितः। तस्यानन्तरं मण्डलावभासप्रभचूडो नाम तथागत आरागितः । तस्यानन्तरं धर्म- . भास्करश्रीमेघो नाम तथागत आरागितः । तस्यानन्तरं धर्मसागरनिर्देशघोषो नाम तथागत
.8309

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491