Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
गण्डव्यूहसूत्रम् । ये धर्ममेघ सुगतान दशदिशासु ५४.२० | राजाग्नितस्करजलप्रभवा ३८.७ येऽधिष्ठिता दशसु दिक्षु जिनैरशेपैः ४३.१८ राजान मध्यगत ये च विवादप्राप्ताः ३०.८ येऽध्वनये विनीयन्ते १.५१
राजा सपुत्रः सुगते प्रसन्नः ४३.११७ येन त्रियध्वगत सर्वि स्फुटाः समन्तात् ३९.८
राज्यं परित्यज्य नृणां स पञ्च ४३.११९ ये निर्मलाध्याशय निर्विकल्या ४०.८
रात्रिमध्यमकि यामे ३६.२१ । येऽपि च निर्वृति दर्शितुकामाः ५६.११
| रात्रिंदिवं क्षणलवानतपक्षमासान् ३९.१९ येऽपि च मित्रा मम हितकामाः ५६.२४ रूपकायं नरेन्द्रस्य १.८४ येऽपि प्रत्येकसंबुद्धाः १.५२
रूपवरेणहु लोकि विशिष्टा ४३.२३ ये प्रस्थितामलविशालधियः परार्था १३.११ रूपं ति लक्षणविचित्रं ३६.९० ये बुद्धगोत्रैर्हि कुलेभि जाता ४०.६
रोममुखेषु अचिन्तिय क्षेत्रा ३४.२८ ये बोधिसत्त्व सुदृढा ३.४० ये मैत्रया दशसु दिक्षु जगत्स्फरित्वा ४२.५ ।।
लक्षणमण्डित बुद्धशरीरान् ३४.७ ये यक्षकुम्भाण्डपिशाचसंघा ४०.६६
लक्षणेभि प्रतिमण्डितं शुभं ४२.१६ ये यानसागरनया विपुला ४०.८०
लब्धा मया विपुलचक्षुः ३६.८६ ये रागदोषमथ मोहस्वभाव ज्ञात्वा ५४.६ ।।
लाभ भूय विपुला अचिन्तिया ५४.१३४ ये वैरिणो विवरछिद्रगवेपिणश्च ३०.१३
लाभ सुलब्ध सुजीवितु तेषां ३३.२९; ५६.५० ये व्याधयः केचन जीवलोके ४३.६४
लाभः परो नस्तव दर्शनेन ४०.७० ये शुक्लधर्मार्णव तृप्तिचित्ताः ४०.७
लाभालाभसमतुल्यमानसा ५४.६२
लुब्धैर्न सवैनं च दुष्टचित्तैः ४०.२ येऽशेषतस्यध्वगता हि दिक्षु २.२२
लोकचक्र भवचक्रमाश्रितं ५४.१११ ये श्रुत्व सत्त्वाः शमयन्ति क्लेशान् ४०.४०
लोकसुखान्यभिनिहरमाणा ३४.४ येष कल्पनयुतैः सुदुर्लभं ५४.१३३
लोकान्न चैवोच्चलसि ४३.७ येषाशयो गगनकल्प अनन्तमध्यः ४३.१३
लोकोपपत्तिष्वखिलास्वचिन्त्यैः ४१.४५ येषां च प्रणिधिस्तत्र १.५८ येषु यान्तकुपन नायका ४२.२१
वज्रामये गिरितटे मणिरत्नचित्रे ३०.२ ये सर्वक्षेत्रपरमाणुरजान् गणित्वा ५४.२५
वदने तव जिह्व प्रभूता ४३.३० ये सर्वदिक्क्षेत्ररजःस्वसंख्यान् ४०.१९
वदने सहितास्तव दन्ता ४३.३१ ये सर्वदिक्सत्त्वगणस्य कर्म २.१७
वधाय सृष्टानि नृपेण तेन ४१.१७ ये सर्वधर्मअनुत्पाटनयप्रविष्टा ५४.५
वन्दन पूजन देशनताय ५६.१२ ये सर्वसङ्गैः परिमुक्तचित्ता ४०.१५
वरलक्षणधारि सुतेजा ४३.२८ यैर्यैरुपायविषयैः सुगताः ४०.७९
वराप्सरोवर्णसमानरूपा ४०.३५
वर्जित तेन भवन्ति अपाया ५६.४९ यो इमु भद्रचरिप्रणिधानं ५६.५४ यो भावितः कल्पमहासमुद्रान् ३१.३२
ववर्ष देवो न यदा बहूनि ४०.४७
वसन्तकाले प्रवरे रितूनां ४३.४७ रजसि स्थिता पृथगनेकविधा ३७.१४
वस्त्रवरेभि च गन्धवरेभिः ५६.६ रजस्यनन्ता हि महासमुद्रा ३८.२०
विकुर्वितानि दर्शति १.६ रतनार्चिपर्वतप्रदीपो ३६.४०
विक्रान्तदेवगति नाम जिनो ३७.३९ रतनार्चिपर्वतमेरुनिभं ३७.२
विवाहितस्तैर्नृपतिस्तदेवं ४१.१९ रतिप्रभा नाम विशुद्धकाया ४३.९९
विचरन्ति च संसारे १.७६ रलार्चिपर्वतशिरी भगवान् ३७.४०
विचित्रगन्धध्वजपुण्डरीके ४३.५० रश्मिमेध विपुला मचिन्तिया ३५.७
विनयन्ति सत्वनयुतान् ५४.५२ रश्मिमेघानसंख्येयान्"३७.२८
| विपुलं जायते चित्तं १.८९ रागदोष तृणखाणुकण्टकं ५४.८५
विपुलः प्रणिधिस्तेषां १.६०

Page Navigation
1 ... 484 485 486 487 488 489 490 491