Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
३७७
B 190
5479
-५४.५७]
५४ मैयः । इह ते धर्मखभावं सर्वक्षेत्राध्वकल्पसंबुद्धान् । भावखभावविगतानसंभवनयैर्विचिन्वन्ति ॥ ५० ॥ स्थित्वेह सत्त्वसमतां धर्मेषु वुद्धसमतां च प्रेक्ष्य । त्र्यध्वनि क्षेत्रसमतां प्रणिधानसमतां च प्रविशन्ति ॥ ५१ ॥ विनयन्ति सत्त्वनयुतानन्ये महयन्ति बुद्धनयुतानि । विमृषन्त्यपरे धर्मानिह ते भवनवरे स्थिता धीराः ॥ ५२ ॥ कल्पनयुतैन येषां प्रणिधानज्ञानविपयमतिकल्पाः । शक्या मया हि वक्तुं विस्तीर्णोऽनन्तु वुद्धीनाम् ।। ५३ ॥ तेषामनिन्दितानां अनावरणगोचरं च निरतानाम् । आवासं वन्देऽहं कृतकरणकोशः प्रणतकायः ॥ ५४ ॥ तमपि जिनज्येष्ठसुतं निरावरणचर्यमार्यमैत्रेयम् ।
निरुपमविशुद्धबुद्धिं तदनु स्मृतिमां प्रणिपतामि ॥ ५५ ॥ इति हि सुधनः श्रेष्ठिदारको वैरोचनव्यूहालंकारगर्भमहाकूटागारनिवासिनो बोधिसत्त्वानेवं च अप्रमाणैर्बोधिसत्त्वस्तवैरभिष्टुत्य वन्दित्वा नमस्कृत्य प्रणिपल्य उद्वीक्ष चित्रीकृत्य आमुखीभूय अभिसंपूज्य वैरोचनव्यूहालंकारगर्भस्य महाकूटागारस्य मूळेऽतिष्ठन्मैत्रेयस्य बोधि- 15 सत्त्वस्य महासत्त्वस्य दर्शनमभिलषमाणो मैत्रेयस्य वोधिसत्त्वस्य समवधानमाकाङ्क्षमाणः । सोऽद्राक्षीन्मैत्रेयं बोधिसत्त्वं बहिर्धा कूटागारस्य अन्यतमस्मात्प्रदेशादागच्छन्तमनेकपाणिशतसहस्रपरिवारमनेकदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रपुरस्कृतं वामदक्षिणाभ्यां शक्रब्रह्मलोकपालैर्नमस्यमानं जन्मभूमिकैश्च बहुभिर्घातिसंवन्धिभिर्ब्राह्मणशतसहस्रैः परिवृतं पुरस्कृतं वैरोचनव्यूहालंकारगर्भकूटागाराभिमुखमागच्छन्तम् । दृष्ट्वा च तुष्ट उदग्र आत्तमनाः 20 प्रमुदितः प्रीतिसौमनस्यजातो येन मैत्रेयो बोधिसत्त्वस्तेनाभिमुखो भूत्वा दूरत एव मैत्रेयस्य बोधिसत्त्वस्य सर्वशरीरेण प्रणिपतितः ॥
___ अथ खलु मैत्रेयो बोधिसत्त्वः सुधनं श्रेष्ठिदारकं व्यवलोक्य सर्वपर्षदो दक्षिणेन हस्तेनोपदर्य भूतैर्गुणैः संवर्णयन् गाथाभिरध्यभाषत
पश्यथेमु सुविशुद्धआशयं
सूधनं दृढधनान आत्मजम् । एषमाणु वरबोधिचारिका
मागतो मम समीपि पण्डितः ॥५६॥ खागतं ति कृपमैत्रसंभव
खागतं विपुलमैत्रमण्डला। खागतं प्रशमशान्तिलोचन
मा किलाम्यसि चरन्तु चारिकाम् ॥ ५७ ॥
253480
30
गण्ड,४८

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491