Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
श्लोकसूची। तव कायु दृश्यति हि दिक्प्रसरैः ३७.९ व्यवस्थितस्यापि जनस्य देवि ३८.५९ तव चन्द्रज्योतिषप्रभा दिमला ३७.७
त्र्यध्वस्थितानामिह या जिनानां २.१८ तवनन्तक्षेत्ररजधानुसमं ३७.२
ज्यध्वस्थितानां च मया जिनानां १३.८० तव लक्षणशोभन कायः ४३.३२
व्यवस्थितानां जिनसागराणी ४०.१७ तव लक्षणैर्जगशरीरसमा ३७.८
त्र्यध्वोद्भवानां सुगतात्मजानां २.१६ तव सूर्यमेघपटला विपुला ३७.६
त्वत्प्रभावत अहं महामते ३.१ तस्मिन् जिना अपरिमाणाः ३६.४७
त्वदन्ति मेऽनुपमाद्भुताश्च ४१.६ तस्मिन्नशीतिनयुतानां ३६.५२
त्वदाशयस्य प्रदिशोधनाय ४०.२१ तस्मिन् विशुद्धं मम धर्मचक्षुः ४३.१३२
त्वमागता कल्पमहासमुद्रात् ४०.२०
त्वं चरिष्यसि नतः सुगोचरे ५४.६२८ तस्मिन् समन्तरतनार्चिशिरी ३७.३४
त्वं दौर्मनस्यं मम हन्तपाद ४३.८६ तस्मिंश्च पर्वतवरे विहराति २९.२
त्वं धर्ममण्डलविचारनये विधिज्ञा ३९.१५ तस्य मझुशिरि तेन तेजसा ५४.१७४ त्वं पुरे तभवबालालये ३.१३ तस्य सर्वि सुगता न दुर्लभा ५४.१६२
त्वं भवार्णवगतान देहिनां ५४.१२० तस्यामभूत्सुप्रभनामधेयः ४१.१४
त्वं भविष्यसि गुणान भाजनं ५४.१०८ तस्यां विशांपतिरभूपी ३६.१४
त्वं शृणोषि इम ईदृशं नयं ५४.१४४ तहि जिनमण्डलि शोभनि रम्ये ५६.५९ वं सत्त्वसारथिवरानभिभूत देवि ३९.१६ तं सूर्यगात्रप्रवरं जिनेन्द्र ४३.९८
त्वं समाधिभवनं प्रवेक्ष्यसि ५४.१२६ तान् सर्वक्षेत्ररजतुल्यान् ३६.२२
त्वं सर्वक्षेत्रप्रसरे ३.४५ तांश्चो विकुर्वित अनन्तान् ३६.२५
त्वं सुभाजन गुणान सूधन ५४.१३२ ताः पुष्किरिण्यः सलिलाभिपूर्णाः ४०.५१ तूर्येषु वाद्येषु रतिप्रयोगे ४३.६७
दकप्रभासं शुद्धाभ १.४० तृष्णजाल विनिवर्तयिष्यसे ५४.११३
दत्ताभ्यनुज्ञाश्च नृपेण तेन ४१.२३ तृष्णपाशनिगडैः सुदामिता ३.४
दद्यामिमां ते खलु दारिकां हं ४३.१०२ ते अत्र शिक्षित नयेहि अनन्तमध्यान् ४३.२१ दमदानशीलक्षमवीर्यबलोद्तानां ५४.३ तेन श्रद्धमधिमुक्तिआशयं ५४.१६०
दश इस्त्रिकोटि परिपूर्णाः ३६.१७ तेन सर्वि विनया न वर्जिताः ५४.१६३ दशचातुर्दीपनयुतानां ३६.१२ तेष त्वं कृपविशुद्धमण्डल ३.६
दशदिक्क्षेत्रकोटीभ्यो १.१७ तेष लाभ परमा अचिन्तियाः ५४.१६५
दशबुद्धकोटिनयुतानि ३६.३७ तेषामचिन्त्येहि विमोक्षतत्त्वे ४१.३४
दशराजधानिनयुतानां ३६.१३ तेषामनिन्दितानां ५४.५४
दश रात्रिदेवतसहसा ३६.२६ तेषां च पश्चिमकु बुद्धो ३६.६६
दिनसंख्यो यथादित्यः १.२४ तेषां तदा हितसुखार्थ ३६.९१
दिशतासु यावत तु सत्त्वच्युतोपपादां ३९.२० तेषां प्रजायते श्रद्धा १.७४
दिशदेशामुखजगो भगवान् ३७.५५ तेषु क्षेत्रप्रसरेषु नायकान् ४२.२४
दुर्गतीगतपथाद्विवर्तना ३.१३ तेषु च अक्षयघोषरतेषु ५६.३३
दुर्जेय शान्तो विषयो जिनानां ४०.५ तेषु च अक्षयवर्णसमुद्रान् ५६.४
दुर्लभा भवशतेरपीदृशा ५४.१४२ तेषु च क्षेत्रपथेषु य सत्त्वाः ३४.८
दुर्लभाः कल्पकोटीभिः ३७.२५ तेर्बुद्धक्षेत्रपरमाणुसमैः ३७.५७
दुःखयन्त्रपरिपीडितं जगद् ५४.८४ त्यागरश्मिशुभमण्डलप्रमे ३.२३
दुःखार्णवत्वे पतितामनाथां ४१.२८ त्रायामि सर्वजनतां व्यसनैरनेकैः ३०.६ | दृष्ट सत्त्व विनयं गता बहू ५४.१३९

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491