Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 482
________________ गण्डव्यूहसूत्रम्। दृष्टाश्च मे केचन ये मुनीन्द्राः ४१.३३ | न कायकर्मास्य मयावबुद्धं ४३.१४२ दृष्टिसंकट विमोचयिष्यसि ५४.१०१ न च अन्धकाणबधिरा न विचर्चिगात्रा ३०.१८ दृष्टीगता गहनचारि ३६.८९ न च गच्छति च्युत इतो नरकं अवीचिं ३०.१७ दृष्टो मया प्रथम काञ्चनवर्णराशिः ३९.६ न च तुभ्य इञ्जन कदाचित् ३६.६ दृष्टो मया विपुलकायु तवा ३७.१ न च प्रदेश संबुद्धो १.२३ दृष्ट्वा जगद्विपर्यस्तं ३६.८८ न च मेष धर्मत विबुद्धा ३६.६१ दृष्ट्वाथ तेजोधिपतिं कुमारं ४३.१२९ न च स्कन्धआयतनधातौ ३६.४ दृष्ट्वा प्रजां भवगतौ परिवर्तमानां ४३.२० न जातिगोत्रेण न रूपमत्ता ४३.१११ दृष्ट्वा मम प्रमुदितायाः ३६.३० न तूर्यनिर्नादरुतं मनोज्ञं ४०.३७ दृष्ट्वा मया पुरिमकाः सुगताः ३८.४ नदीध्वजोऽभूत्प्रवरः पुराणां ४३.१२३ दृष्ट्वा लोकं विपर्यस्तं ३७.२२, ४३.३ नद्यो विशुष्का अभवन्नशेषा ४०.२७ दृष्ट्वोपजात अतुला सुधनस्य प्रीति ३०.३ न निश्रयस्ते लोकेऽस्मिन् ४३.५ देवरुतेभि च नागरुतेभिः ५६.१८ नन्दितोयपरिखावरोपितं ३.२ देवेषु देवेन्द्रकुलेपु जाता ४३.१२७ न भोगहेतोर्न धनस्य हेतोः ४३.९४ द्रुमावती नाम पुरी वृताभूत् ४३.१२० न मायया मोहयते च सत्वान् ४३.११० द्रुमोषधीशस्यतृणान्यरोहन् ४०.५२ नयप्रवेशोऽयमचिन्त्यरूपः ११.४३ द्वात्रिंशलक्षणविचित्रो ३६.२९ नयादेकैकतो बुद्ध १.५६ द्वारेऽथ तस्योत्तरमन्दिरस्य ४३.१२४ न वर्णसंस्थाननिमित्तगोचरैः ३८.१२ द्वितीय यजिनस्य उपसंक्रमणेऽपि दृष्टाः ३९.१० न स्कन्धधात्वायतनप्रतिष्टितैः ४०.४ नागेन्द्रराक्षसगणैर्गरुडैः पिशाचैः ३०.१५ धर्मधरो रतनदामशिरि ३७.५२ नानातीर्थ्यसमाकीर्ण १.२२ धर्मधातुभवभासनप्रभः ५४.११७ नानात्वचयां धीराणां १.४७ धर्मधातुतलभेदभासनो ५४.१०४ नानाप्रतिष्ठानविकल्परूपान् ४३.१४० धर्मधातुप्रसरं प्रवेक्ष्यसे ५४.१३० नानावियूहा रतनार्चिमेघाः २.१३ धर्मधातुसमुद्रेऽस्मिन् ४३.१० नानाविशुद्धानि च सर्वदिक्षु ४३.१३४ धर्मधातुसुगतिं स्फरित्वना २.१० नामतो विमलसंभवप्रभा ४२.१४ धर्मधातोरसंभेद १.२० नारायणव्रत सुमेरुशिरी ३७.४३ धर्मधातौ शिक्षयति १.४८ नित्यभात्मसुखसंज्ञसंहतं ३.४ धर्मध्वजोऽथ वचनश्रीः ३६.७५ धर्मध्वजो धरणितेजाः ३६.४९ नित्याप्रमत्ता स्मृतिसंप्रजन्ये ४३.७४ निदर्शिता ते खलु सर्वधर्मान् ४१.४ धर्मनाव समुदानयत्ययं ५४.८८ निरीक्षते चाथ निरीक्षते च ४३.६९ धर्मप्रदीपशिरि मेरुअर्चि ३६.७८ निशाक्षये यत्र भवान् प्रसूतः ४३.४६ धर्ममेरुशिखरे समाश्रिता ३.११ निःसत्त्वधर्मत निरीक्षसि ज्ञानचक्षुः ३९.१४ धर्मराजकुलवंशधारिणो ५४.१४८ नैाण मात्सर्यवशानुगामिभिः ४०.३ धर्मशरीरु तवातिविशुद्धं ३४.२३ नो च प्रमाणु भवेय्य चरीये ५६.४५ धर्मशरीरु ममातिविशुद्धं ३४.१३ नो च मम प्रतिहन्यति चित्तं ४३.२५ धर्मस्वभावप्रतिविद्ध असङ्गचित्ताः ४२.६ धर्मेद्रतोऽथ स अभूत्सुगतः ३७.४९ नोचिरेण इमु कायु उज्झिया ५४.१६४ धर्मेन्द्रराज गुणराजः ३६.७० पद्मोद्धतो नवमु कारुणिको ३७.३७ धर्मेश्वरो जिन असङ्गमतिः ३७.५४ पद्मोद्भवेयं न हि जातिवादः १३.१०४ धारयमाणु जिनान सद्धर्म ५६.२६ परवाक्यचित्तेषु मभिध्यचेतसो ४०.२४

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491