Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
श्लोकसूची। कन्याशतैरष्टभिरन्विताहं ४३.४९
क्षिप्ता महागिरितटीतु प्रदुष्टचित्तैः ३०.१० करुणसमुद्र ममामित लोके ३४.३
क्षिI स गच्छति बोधिद्रुमेन्द्र ५६.५३ कर्मतु क्लेशतु मारपथातो ५६.२०
क्षेत्रकोटिपरमाणुभिः समा ४२.२२ कर्मबलं परिशोधयमानः ५६.३८
क्षेत्रकोटिपरमाणुसादृशा २.५ कर्मयन्त्रविधिपू विशारदा ३.१८
क्षेत्रकोटिपरमाणुसादृशान् ४२.१२,२७ कल्प अचिन्तिय वासु अपाये ३४.३० क्षेत्रतलेपु अचिन्तिय सत्वाः ३४.१५ कल्पकोटि अतिनामितास्त्वया ५४.१५७ क्षेत्ररजोपमकायप्रमाणेः ५६.२ कल्पकोटिनयुतानि ते जना ५४.१४३
क्षेत्ररजोपम मेघ विचित्रा ३४.२६ कल्पकोटीरसंख्येयाः ३७.२३
क्षेत्रसमुद्र विपुला विमला ३७.१७ कल्पकोव्यो वरं पकः १.९४
क्षेत्रसमुद्र विशोधयमानः ५६.३९ कल्पनयुतैर्न येषां ५४.५३
क्षेत्रसहस्ररजोपम कायाः ३४.३५ कल्पः सुखाभिरतिनामा ३६.७३
क्षेत्रसागरनयैरचिन्तनैः ४२.२९ कल्पाननन्त अहु चीर्ण पुरा ३७.५८
क्षेत्रसागर वहु प्रवेक्ष्यसि ५४.१२३ कल्पाननन्तानपि चक्रवालाः ४३.९०
क्षेत्रसागर विशोधयिष्यसे ५४.१०७ कल्पाननन्तान् विपुलानचिन्त्यान् ४१.१३ क्षेत्राणि सर्वाण्यपि सर्वदिक्षु ४१.३५,४३,८१ कल्पार्णवैः सम्यगनन्तमध्यैः ४३.७९
क्षेत्रार्णवैकपरमाणुसमान् ४०.७६ कल्पो अभू विरजमण्डलु यो ३७.३३
क्षेत्रेषु तेष्वेव च बोधिमण्डे ४३.१३५ कल्पोद्दाहे यथा वह्निः ४३.८
क्षेत्रोदधिष्वमितेष्वलाप्यान् ४३.१४१ कल्याणमित्रेण समानुशिष्टे ३८.११
खप्रकृतिसमान् य एते ५४.३३ कल्याणमित्रेषु सगौरवेयं ४३.७६ कल्याणमित्रेषु हि मे सदैव ४१.९
खेदो नोत्पद्यते तेषां १.७३ कामेषु मिथ्याविषमप्रवृत्ता ४०.३४
गगनप्रदीप अभिरामशिरी ३७.४७ कायकोटि स्सर पूर्विक त्वया ५४.१५६ गगनालयो जिनु समन्तप्रभो ३७.३६ कायतु वाच मनस्य विशुद्धिः ५६.४३
गच्छो हि सूधन शिरी २९.१ कायेन सर्वि स्फरणार्थमशेष क्षेत्रा ३९.९ गन्धप्रभो मणिसुमेरुशिरी ३७.४१ कायो हि ते धर्मशरीरगर्भः ३८.१६
गन्धर्वराज प्रथमोऽभू ३६.५३ कायो हि यन्मे नरकाग्निनायं ४३.८८
गन्धार्चिमेघपटलां सृजसे ३७.४ कालकृयां च अहं करमाणो ५६.५७
गम्भीर दुशु विमोक्ष जिनात्मजानां ३९.१ किं कारणमपायेषु १.९८
गम्भीरधर्मगुणराजशिरी ३७.४५ किं पुनः सर्वसत्त्वा हि १.५३ ।।
गम्भीर धर्मत जिनानां ३६.१ कुसुमार्चिसागरप्रदीपो ३६.४४
गम्भीरं धर्मराजानां १.३ कृत्वा प्रदक्षिणु स्तवित्व च गौरवेण ३०.१ गम्भीरं नायके ज्ञान १.३५ कृपाशयेनेह जगत्समुद्रान् ४०.९
गम्भीरु बौद्धा विषया अनन्ता ४०.१ क्रमविक्रमे यद धरा क्रमतः ३७.१३
गुणकदेशपर्यन्तं १.५७ केशप्रतापित सदा त्रिभवे ३८.८
गुणमण्डल: प्रथमु नाम्ना ३६.६९ केशसागर विशोष्य देहिनां ५४.१२१
गुणसागरो गिरिप्रदीपो ३६.८३ क्लेशसुप्तजनताविशोधकः ५४.१०३
गोत्रोद्भवश्चन्दनराजगन्धः ४३.५७ क्लेशातुरं जनमिमु व्यवलोकयित्वा ५४.१३ क्षपयत्यावृतीः सर्वाः १.१०.
घण्टासमुत्थाभिरुतान्यशेषा ४०.३९ शान्तिधर्मत्रिविमोक्षवाहनो ५४.८७
घण्टास्वरं स्तेममसज्जमाना ४०.४२
घ्राणबलं विपुलं सुविशुद्धं ३४.११ । शान्तिसारदृढवर्मवर्मिता ३.१०
गण्ड. ५६

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491