Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
गण्डव्यूहसूत्रम् । इह ते स्थिता जिनसुता विविधा विचित्राः५४.२७ / एकैकरोम्णि प्रविभक्तु चित्रा २.१९ इह ते स्थिता जिनानां ५४.४७
एकैकत्र वरं कल्पान् १.९७ इह ते स्थिता प्रथमचित्तसमुद्भवाद्यां ५४.२९ एकैकस्मिन्नसौ वुद्धो १.४२ इह ते स्थिताप्रमेया ५४.४१
एतन्मम प्रणिधिचित्तं ३६.३६ इह ते स्थिता महअभिज्ञ उपायज्ञाने ५४.२८ एतमहं जिनसुता अचिन्तियं ४२.३० इह ते स्थिता विहारे ५४.४३
एतान् तथान्यानपि चाप्रमेयान् ४१.४६ इह विहरन्तो वृपभी ५४.४४
एतान् दश प्रमुख कृत्वा ३६. ४१, ४५, ५०, इह सर्वक्षेत्रसंख्या ५४.४५ इह सो महाकरुणलामि विशुद्धबुद्धिः ५४.१ पुति मित्र मम धर्मभाणकाः ५४.७० ईदृशः करुणमैत्रवर्मितः ५४.९६
एति सर्व जिनकोशदायका ५४.७७ ईदृशाशयसुमूलसंस्थितो ५४.९७
एते जिना प्रमुख तत्र अभूत् ३७.५६ ईदृशो अपरिखिन्नइन्द्रिया ५४.१३८
एते तथान्य क्षयितुं निमितुं न शक्या ३०.२१ ईर्य मात्सर्य सदा सुदामिताः ३.५
| एवमशेषत सर्वदिशासु ५६.२९ ईश्वराजितगुणध्वजस्तदा ४२.२३
एव मैत्रकु असङ्गगोचरो ५४.१७१
एष आशय विशोध्य पण्डितः ५४.८२ उत्तिष्ठ देवमतिभाये ३६.२७
एष गुणसंभवनार्थिकः ५४.९७
पुष दुर्गति विशोधयिप्यति ५४.९९ उत्थानशीलाप्रतिकूलवाक्या ४३.७१ उत्पद्यन्ते जिना लोके ४३.१
एष दृष्ट्व जन व्याधिपीडितान् ५४.८३ उत्पन्न तत्र जिनकोटिः ३६.६३
एष देवत ममा अनन्तरं ३५.१३ उत्सृष्ट वध्य नृपतीन कृतापराधाः ३०.७
एष पूर्वशुभपुण्यहेतुना ५४.८० उद्यानमस्यै विपुलं बभूव ४०.४५
एष बोधिद्रुमबुद्धआसने ३५.३ उन्नेहि मे पारमिताभिरार्ये ४१.८
एष भोतु तव दर्शितो तया ५४.१५५ उपपद्यते इतु च्यवित्वन शुद्धसत्त्वो ३०.२०
एषमाणु सुगतान गोचरं ५४.६८ उपपादुको पदुमगर्भ ३६.१५
एप मारकलिक्लेशसूदनो ५४.९८ उपसंक्रमी जिनसकाशं ३६.३२
एष लोकशरणं परायणं ५४.१०२ उपेत्य तस्यां परिषद्यथासौ ४१.२४
एप सर्वगतिदुःखमोचको ५४.१००
एष सर्वसुख सौख्य उज्झिय ५४.८१ ऋद्धिबलेन समन्तजवेन ५६.३६
एषो असङ्गमतिनां ५४.३१ ऋद्धि ममो विपुला सुसमाप्ता ३४.१६
एषो असङ्गमतिनां विपुलाशयानां ५४.४
एहि मञ्जशिरि ज्ञानपङ्कज ५४.६६ एकक्षणेन अनागत सर्वान् ५६.३२
एहि सर्वदिशगोचरामुख ५४.६४ एकत्रि जिन संनिषण्णकाः २.४
एहि स्वागतु गुणेपु तन्मय ५४.६१ एकरजाग्रगतान् ये ५४. ४८
एहि स्वागतु त्रियध्वगोचर ५४.६५ एकरजाग्रि रजोपम क्षेत्रा ५६.५८
एहि स्वागतु विशुद्धआशय ५४.५८ एकरजाग्रि रजोपमबुद्धा ५६.३ एकरोमि बहु क्षेत्रसागरा २.२
ओभासयन् दिश समुद्रशतान् ३७.११ एकस्वराङ्गसमुद्ररुतेभिः ५६.३०
ओभाससागरवियूहः ३६.६० एक विमोक्षमुख जानमि बुद्धपुत्र ३०.५ एकः शतान्तो हि सहनसंख्या ४०.३१ कञ्चिन्न हिंसामिरतं मनस्ते ४३.३५ एकाग्रचित्त बहुकल्पान् ३६.७
कञ्चित्परे तिष्ठसि धर्मवंशे ४३.४१ ... एकैकतो रोममुखादसंख्यात् ४१.४१ कदाचित् कल्पकोटीभिः ३७.२१

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491