Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 477
________________ प्रथमं परिशिष्टम् । श्लोकसूची। अक्षयो ज्ञाननिर्देशो १.६८ अचिन्त्यमेतं परमं विमोक्षं ४१.१२ अचिन्त्यानमितान् सत्त्वान् १.८६ अचिन्त्यैः कर्मभिः शुक्कैः १.६२ ।। अज्ञानसुप्तां जनतामुदीक्ष्य ४३.४४ अतुल्यं चरितं तेषां १.७९ अत्यन्तमेव प्रतिपादयामि ४३.९२ अत्यन्तविज्वर प्रशान्ता ३६.३ अधर्मचारीण नराण चैव ४०.२५ अधिमुक्ति येष विपुला गगनप्रकाशा ४३.१२ अधिष्ठानान्नरेन्द्रस्य १.४९ अध्यात्मबाहिरविमुक्ता ३६.५ अध्याशयेन विमलेन अनाविलेन ४२.१ अनन्तकर्मा सप्रज्ञो १.६९ अनन्तगुणसंपन्नं १.९१ अनन्तमध्यां जनतां विनीय ४१.२५ अनन्तवर्णदर्शावी १.६६ अनन्तवर्णा विपुला विशुद्धा २.१२ अनन्तवर्णाः संबुद्धाः १.४ अनन्तवर्णैरपि चात्मभावैः ४१.४० अनाग्रहा ये खलु हृष्टचित्ताः ४०.१० अनाथभूतेषु जनेषु कञ्चित् ४३.४२ अनिकेतानप्रतिष्ठान १.१४ अनिञ्जप्राप्तास्यनघा असङ्गा ३८.१५ अनिन्दिता पुष्किरिणी सुरम्या ४०.५७ अनिन्दितायाश्च सहस्रपत्रं ४०.५९. अन्तरीक्षे यथैवेह १.२६ अन्यमन्य जिनधर्मसंभवाः २.९ अपि चाप्यहं सुगतपुत्र ३६.९५ अप्रतिष्ठाननायूहान् १.१५ अप्रमेयाः समापन्नाः १.१० अपस्कन्धे हि यथा सर्व १.३० अभिषेकभूमिगमनानि च ४०.७८ अभूत्पुरा मे खलु चेतनैवं ४३.१०० ममत्सरा चेयमनीषुका च ४३.७० भमिताननन्तमध्यान् ३.४२ | अमूढस्मृतयः शुद्धा १.७१ अर्धतृतीयेपु गतेपु कल्प ४३.१२८ अर्थाय सर्वसत्त्वानां १.१२ अर्वागतस्तदनु ३६.४६ अर्वागतस्तदनु अस्ति ३६.७६,८० भलाभनिन्दे अयशोऽय दुःखं ४०.६७ अवपि देवे च विनष्टवीजाः ४०.२६ अवलोकितेति मम ते सुगति ब्रजन्ति ३०.१९ अशेषतख्यध्वजिनार्णवानां ४१.३६ अष्टाङ्गसद्वारिभृतान्यभूवन् ४०.५० अष्टापदाकृतु दशदिशि लोकधातौ ३०.२२ असङ्गज्ञानकायत्वात् १.६१ अस्तं गते दिनकररश्मि ३६.२० अस्या हि कायः कनकप्रकाशो ४३.१०७ अहं स आसं विजिताविनामा ४१.३१ अहु चक्रवर्तिवरभार्या ३६.१९ अहु प्रीतिसंभुत विबुद्धा ३६.२८ असि तं ग्रहिय अग्रपुद्गलं ४२.१५ आचार्यभूता मि गुणाप्रमेये ४१.११ भाराग्य बुद्धं विपुलं च तस्मै ४१.२६ भाशये दृढतलप्रतिष्ठितो ५४.९१ आसन्नुदना नरनारिसंघाः ४०.५५ इति वुद्धक्षेत्रपरिवतरजःसमानां ३९.३ इतु बुद्धक्षेत्रपरमाणुरजः ३७.३२ इन्द्रजालतलभेदने विदुः ५४.१२९ इश्वस्त्रविज्ञानपरं विधिज्ञा ४३.६२ इह ते अनन्तरहिता ५४.३५ इह ते कृपाशयमती ५४.३४ इह ते क्षणावलम्बा ५४.४० इह ते जगदण्डसमैः ५४.३७ इह ते धर्मस्वभावं ५४.५०. इह ते प्रविष्ट शूराः ५४.३८ इह ते समाधिनयुतान् ५४.३९ इह ते समाधिभवन ५४.४२ | इह ते स्थिता जिनसुताः ५३.३६,४६

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491