Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 469
________________ -५६.२६ ] 5 ५६ समन्तभद्रचर्याप्रणिधानम् । येऽपि च पापक आवरणीया स्तेषु परिक्षयु भोतु अशेपम् ॥ १९ ।। कर्मतु क्लेशतु मारपथातो लोकगतीषु विमुक्त चरेयम् । पद्म यथा सलिलेन अलिप्तः सूर्य शशी गगनेव असक्तः ॥ २० ॥ सर्वि अपायदुखां प्रशमन्तो सर्वजगत् सुखि स्थापयमानः ।। सर्वजगस्य हिताय चरेयं __ यावत क्षेत्रपथा दिशतासु ।। २१ ॥ सत्त्वचरिं अनुवर्तयमानो बोधिचरिं परिपूरयमाणः। भद्रचरिं च प्रभावयमानः सर्वि अनागतकल्प चरेयम् ॥ २२॥ ये च सभागत मम चर्याये तेभि समागमु नित्यु भवेय्या । कायतु वाचतु चेतनतो वा एकचरि प्रणिधान चरेयम् ॥ २३ ॥ येऽपि च मित्रा मम हितकामा भद्रचरीय निदर्शयितारः । तेभि समागमु नित्यु भवेय्या तांश्च अहं न विरागयि जातु ॥ २४ ॥ संमुख नित्यमहं जिन पश्ये बुद्धसुतेभि परीवृतु नाथान् । तेषु च पूज करेय उदारां सर्वि अनागतकल्पमखिन्नः ॥ २५॥ धारयमाणु जिनान सद्धर्म बोधिचरिं परिदीपयमानः। भद्रचरिं च विशोधयमानः सर्वि अनागतकल्प चरेयम् ॥ २६ ॥ 16 S545 १% अहु. .

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491