Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 470
________________ [५६.२७ गण्डव्यूहसूत्रम्। सर्वभवेषु च संसरमाणः पुण्यतु ज्ञानतु अक्षयप्राप्तः । प्रज्ञउपायसमाधिविमोक्षः सर्वगुणैर्भवि अक्षयकोशः ॥ २७ ॥ एकरजाग्नि रजोपमक्षेत्रा तत्र च क्षेत्रि अचिन्तिय बुद्धान् । वुद्धसुतान निपण्णकु मध्ये पश्यिय बोधिचरिं चरमाणः ॥ २८॥ एवमशेषत सर्वदिशासु बालपथेषु त्रियध्वप्रमाणान् । बुद्धसमुद्र थ क्षेत्रसमुद्रा__नोतरि चारिककल्पसमुद्रान् ॥ २९॥ एकखराङ्गसमुद्ररुतेभिः __ सर्वजिनान स्वराङ्गविशुद्धिम् । सर्वजिनान यथाशयघोपान् वुद्धसरस्खतिमोतरि नित्यम् ॥ ३०॥ तेषु च अक्षयघोषरुतेषु सर्वत्रियध्वगतान जिनानाम् । चक्रनयं परिवर्तयमानो बुद्धिबलेन अहं प्रविशेयम् ॥ ३१ ॥ एकक्षणेन अनागत सर्वान् कल्पप्रवेश अहं प्रविशेयम् । येऽपि च कल्प त्रियध्वप्रमाणा स्तान् क्षणकोटिप्रविष्ट चरेयम् ॥ ३२ ॥ ये च त्रियध्वगता नरसिंहा स्तानहु पश्यिय एकक्षणेन । तेषु च गोचरिमोतरि नित्यं ___ मायगतेन विमोक्षबलेन ।। ३३ ॥ ये च त्रियध्वसुक्षेत्रवियूहा___ स्तानभिनिहरि एकरजाने । 25 80 १७ सर्वजगस्य.

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491