Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 468
________________ [५६.११ गण्डव्यूहसूत्रम्। क्षेत्ररजोपमकल्प स्थिहन्तु सर्वजगस्य हिताय सुखाय ॥ ११ ॥ वन्दनपूजनदेशनताय मोदनध्येषणयाचनताय । यच्च शुभं मयि संचितु किंचि द्वोधयि नामयमी अड्ड सर्वम् ॥ १२॥ पूजित भोन्तु अतीतक बुद्धा __ ये च ध्रियन्ति दशद्दिशि लोके । ये च अनागत ते लघु भोन्तु पूर्णमनोरथ बोधिविबुद्धाः ॥ १३ ॥ यावत केचि दशदिशि क्षेत्रा स्ते परिशुद्ध भवन्तु उदाराः । बोधिद्रुमेन्द्रगतेभि जिनेभि बुद्धसुतेभि च भोन्तु प्रपूर्णाः ॥ १४ ॥ यावत केचि दशदिशि सत्त्वा स्ते सुखिताः सद भोन्तु अरोगाः । सर्वजगस्य च धर्मिक अर्थों ___ भोन्तु प्रदक्षिणु ऋध्यतु आशा ॥ १५॥ वोधिचरिं च अहं चरमाणो __ भवि जातिस्मरु सर्वगतीषु । सर्वसु जन्मसु च्युत्युपपत्ती प्रव्रजितो अड्ड नित्यु भवेय्या ॥ १६ ॥ सर्वजिनाननुशिक्षयमाणो भद्रचरिं परिपूरयमाणः । शीलचरिं विमलां परिशुद्धां नित्यमखण्डमच्छिद्र चरेयम् ॥ १७ ॥ देवरुतेभि च नागरुतेभि र्यक्षकुम्भाण्डमनुष्यरुतेभिः । यानि च सर्वरतानि जगस्य सर्वरुतेष्वहु देशयि धर्मम् ॥ १८ ॥ ये खलु पारमितास्खभियुक्तो बोधियि चित्तु म जातु विमुह्येत् । 30 .

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491