Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 467
________________ ६.१०] ___४२९ ४२९ ५६ समन्तभद्रचर्याप्रणिधानम्। एवमशेषत धर्मतधातुं __ सर्वाधिमुच्यमि पूर्ण जिनेभिः ॥ ३ ॥ तेषु च अक्षयवर्णसमुद्रान् सर्वस्वराङ्गसमुद्ररुतेभिः। सर्वजिनान गुणान् भणमान स्तान् सुगतान् स्तवमी अहु सर्वान् ॥ ४ ॥ पुष्पवरेभि च माल्यवरेभि र्वाचविलेपनछत्रवरेभिः। दीपवरेभि च धूपवरेभिः पूजन तेष जिनान करोमि ॥ ५॥ वस्त्रवरेभि च गन्धवरेमि चूर्णपुटेभि च मेरुसमेभिः । सर्वविशिष्टवियूहवरेभिः पूजन तेष जिनान करोमि ॥ ६ ॥ या च अनुत्तर पूज उदारा तानधिमुच्यमि सर्वजिनानाम् । भद्रचरीअधिमुक्तिबलेन वन्दमि पूजयमी जिन सर्वान् ॥ ७ ॥ यच्च कृतं मयि पापु भवेय्या रागतु द्वेषतु मोहवशेन । कायतु वाच मनेन तथैव तं प्रतिदेशयमी अहु सर्वम् ॥ ८ ॥ यच्च दशदिशि पुण्य जगस्य शैक्ष अशैक्षप्रत्येकजिनानाम् । बुद्धसुतानथ सर्वजिनानां तं अनुमोदयमी अहु सर्वम् ॥ ९॥ ये च दशदिशि लोकप्रदीपा बोधिविबुद्ध असङ्गतप्राप्ताः। तानहु सर्वि अध्येषमि नाथां चक्रु अनुत्तर वर्तनतायै ॥ १० ॥ येऽपि च निवृति दर्शितुकामा स्तानभियाचमि प्राञ्जलिभूतः । 8544

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491