Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 423
________________ -५४.१३४] ५४ मैत्रेयः। उद्गमिष्यसि जिनान संमुखं तादृशस्तव महापथोद्गमः ।। १२७ ॥ त्वं चरिष्यसि नतः सुगोचरे सर्वलोकअनिकेतगोचरे । त्वं भविष्यसि प्रशान्तगोचरः तादृशस्तव अभिज्ञगोचरः ॥ १२८ ॥ इन्द्रजालतलभेदने विदुः क्षेत्रजालतलभेद यावतः। नोचिरेण स्फरमाणु पश्यसे ___मारुतो व गगने असङ्गवान् ॥ १२९ ॥ धर्मधातुप्रसरं प्रवेक्ष्यसे लोकधातुप्रसरान् गमिष्यसे । सर्वबुद्धप्रसरांस्त्रियध्वगान् द्रक्ष्यसे सुधन प्रीति विन्दहि ॥ १३० ॥ मैव खेद जनयाहि सूरता तुष्टि विन्दि विपुलां निरामिषम् । येन ते इमु विमोक्षु ईदृशो दृष्टु पश्यसि च भूयु द्रक्ष्यसे ॥ १३१ ॥ त्वं सुभाजन गुणान सूधना ___ * * * * * जिनानुशास्तिषु । वं समर्थ इमुधारितुं नयं तेन पश्यसि इदं विकुर्वितम् ॥ १३२ ॥ येष कल्पनयुतैः सुदुर्लभं दर्शनं कुतु गुणप्रभावन । तेहि दृष्ट चरतो सुचारिकां बुद्धपुत्र अनिकेतगोचराः ॥ १३३ ॥ लाभ भूय विपुला अचिन्तिया खागतं च तव मानुषो भव । येन मञ्जुशिरि दृष्ट संमुख मीदृशं कृतु गुणान भाजनम् ॥ १३४ ॥ सर्वदुर्गतिपथा विवर्धिताः सर्वअक्षणअपायशोधकाः। 8486 30

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491