Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
-५४.१७८]
५४ मैत्रेयः। संप्रज्वलितानेकज्वालीभूतान् , ताश्च लोहकुम्भीः पश्येत् , ताः कारणाः कार्यमाणान् , तांश्च वेदनामनुभूयमानान् संजानीत । तानि च नैरयिकान्यग्निसंतापदुःखानि पश्येदनुभवेत् । शुभकर्मोपचयेन वा देवभवनं पश्येत् । देवपर्षदप्सरोगणं सर्वव्यूहालंकारांश्च पश्येत् , उद्यानविमाननदीपुष्करिणीरत्नपर्वतकल्पवृक्षपरिभोगान् वा पश्येदनुभवेत् , तदायुःकालं च संजानीयात्-इतश्चयुतस्तत्र वोपपन्नोऽनन्तर्हित एव कर्मविपयाचिन्त्यतया एतां क्रियां 5 पश्येत् संजानीत अनुभवेत् । एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वकर्मविपयाचिन्त्यतया तत्सर्वव्यूहविकुर्वितमद्राक्षीत् । तद्यथा भूतग्रहाविष्टः पुरुषो विविधानि रूपगतानि पश्यति । यच्च परिपृच्छते, तद्व्याकरोति । एवमेव सुधनः श्रष्ठिदारको बोधिसत्त्वज्ञानाधिष्टानवलेन तान् 5523 सर्वव्यूहानद्राक्षीत् । तद्यथा नागभवनप्रविष्टः पुरुषो नागसंज्ञागतप्रवेशेन दिवसं वा सप्ताह वा अर्धमासं वा मासं वा संवत्सरं वा वर्षशतं वा संज्ञामात्रं संजानीते, नागसंज्ञागतोत्सृष्टो 10 मनुष्यसंज्ञागतेन मुहूर्तमात्रं पश्येत् । एवमेव सुधनः श्रेष्ठिदारको बोधिसत्त्वसंज्ञागतानुस्मृतबुद्धिस्तन्मैत्रेयस्य बोधिसत्त्वस्य अधिष्ठानवशेन तन्मुहूर्त वहूनि कल्पकोटीनियुतशतसहस्राणि संजानीते स्म । तद्यथास्ति सर्वजगद्रव्यूहगर्भ नाम महाब्रह्मणो विमानम् । तत्र सर्वत्रिसाहस्रमहासाइस्रो लोकधातुराभासमागच्छति प्रतिभासयोगेन सर्वारम्बणामिश्रीभूतः । एवमेव सुधनः श्रेष्ठिदारकः तान् सर्वान् व्यूहानन्योन्यासंकीर्णान् सर्वारम्बणेषु प्रतिभासप्राप्तः तद्यथा 15 कृत्स्नायतनसमापत्तिविहारी भिक्षुरेकोऽद्वितीयः शयने वा चंक्रमे वा निषद्यायां वा उत्थितो वा निषण्णो वा यथाकृत्स्नसमापत्तिविषयावतारेण सर्वलोकं संजानीते पश्यत्यनुभवति ध्यायिविशेषाचिन्त्यतायै । एवमेव सुधनः श्रेष्ठिदारकः तान् सर्वान् व्यूहान् यथाविषयावतारेण पश्यति संजानीते । तद्यथा गन्धर्वनगराणां सर्वव्यूहालंकारा गगनतले संदृश्यन्ते, न च कस्यचिदावरणत्वाय कल्पन्ते । तद्यथा यक्षविमानप्रविष्टानि मनुष्य- 20 विमानानि यक्षविमानान्तर्गतान्यन्योन्यासंभिन्नानि यथाकामविषयपरिशुद्ध्या संदृश्यन्ते। तद्यथा महासमुद्रे सर्वस्य त्रिसाहनमहासाहस्रस्य लोकधातोः प्रतिभाससमुद्राः संदृश्यन्ते । तद्यथ' मायोकारो मन्त्रविद्यौषधिबलाधिष्ठानेन सर्वरूपगतानि सर्वक्रियाश्च संपश्यति । एवमेव सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्याधिष्ठानज्ञानमायाचिन्त्यप्रदेशेन तानि सर्वव्यूहविकुर्वितान्यद्राक्षीत् धर्मज्ञानमायावलाभिनिहतेन बोधिसत्त्ववशिताधिष्ठानज्ञानमायागतेन ॥ 25
अथ खलु मैत्रेयो बोधिसत्त्वस्तस्कूटागारं प्रविश्य तदधिष्ठानमवसृज्य सुधनं श्रेष्ठिदारकमच्छटाशब्दं कृत्वा एतदवोचत-उत्तिष्ठ कुलपुत्र । एषा धर्माणां धर्मता। 524 अविष्ठपनप्रत्युपस्थानलक्षणाः कुलपुत्र सर्वधर्मा बोधिसत्त्वज्ञानाधिष्ठिताः । एवं खभावापरिनिष्पन्ना मायास्वप्नप्रतिभासोपमाः । अथ खलु सुधनः श्रेष्ठिदारकः तेनाच्छटाशब्देन ततः समाधेर्युत्थितः । तं मैत्रेयो बोधिसत्त्व आह-दृष्टा ते कुलपुत्र बोधिसत्त्वाधिष्ठानविकुर्वाः ? 80 B 208 दृष्टास्ते बोधिसत्त्वसंभारबलनिष्यन्दाः ? दृष्टा ते बोधिसत्त्वप्रणिधिज्ञानविठपना ? दृष्टास्ते वोधिसत्त्वचर्यासमुदागमाः? श्रुतं ते बोधिसत्त्वनिर्याणमुखम् ? दृष्टा ते बुद्धक्षेत्रव्यूहाप्रमाणता ? दृष्टा
१ Bom. from यक्षविमान...मायाकारो.

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491