Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
४१८ गण्डव्यूहसूत्रम् ।
[५४.-१७८ प्रतिवसामि । इतश्चाहं च्युतः तुषितभवने उपपत्तिं संदर्शयिष्यामि यथाशये सत्त्वानुवर्तनतायै, तुषितकायिकानां च सभागचरितानां देवपुत्राणां परिपाकाय, सर्वकामधातुसमतिक्रान्तानां बोधिसत्त्वपुण्यज्ञान निर्माणव्यूहसंदर्शनतायै, कामरतितृष्णाविनिवर्तनताय, सर्वसंसारानित्यत्वपरिदीपनताय, विपत्तिपर्यवसानसर्वदेवोपपत्तिसंदर्शनताय, च्यवनाकारं नाम महाज्ञानधर्म5 मुखमेकजातिबद्धर्बोधिसत्त्वैः सार्धं संगायनाय, सहपरिपाचितानां च तत्रोपपत्तिसंग्रहणतायै, शाक्यमुनिसंप्रेषितानां च विनेयकलानां प्रबोधनतायै । काले परिपूर्णाभिप्रायसर्वज्ञतामधिगमिष्यामि । बोधिप्राप्तं च मां कुलपुत्र त्वं पुनरपि द्रक्ष्यसि साधू मञ्जश्रिया कल्याणमित्रेण ॥
__ अपि तु खलु पुनः कुलपुत्र-गच्छ त्वं तमेव मञ्जश्रियं कुमारभूतम् । उपसंक्रम्य
परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम् , कथं s_598 10 समन्तभद्रचर्यामण्डलमवतरितव्यम् , कथमभिनिर्हर्तव्यम् , कथं प्रणिधातव्यम् , कथं विपुली
कर्तव्यम् , कथमनुसतव्यम् , कथं पर्यदातव्यम् , कथं प्रवेष्टव्यम् , कथं परिपूरयितव्यम् । स ते कुलपुत्र कल्याणमित्रं संदर्शयिष्यति । तत्कस्य हेतोः ? स कुलपुत्र बोधिसत्त्वकोटीनियुतशतसहस्राणां प्रणिधानविशेषः संविद्यते यो मञ्जश्रियः कुमारभूतस्य । विस्तीर्णः
कुलपुत्र मञ्जश्रियः कुमारभूतस्य चर्यानिरिः । अप्रमाणो मञ्जश्रियः कुमारभूतस्य प्रणि15 धानाभिनिरिः । अप्रतिप्रस्रब्धो मञ्जश्रियः कुमारभूतस्य सर्वबोधिसत्त्वगुणविशेषाभिनिर्हारः। माता मञ्जुश्रीः कुमारभूतो बुद्धकोटीनियुतशतसहस्राणाम् । अववादको मञ्जुश्रीः कुमारभूतो वोधिसत्त्वकोटीनियुतशतसहस्राणाम् । उद्युक्तो मञ्जुश्रीः कुमारभूतः सर्वसत्त्वधातुपरिपाकविनयाय । विस्तीर्णनामचक्रो मञ्जुश्रीः कुमारभूतो दशदिक्सर्वलोकधातुषु । कथापुरुषो
मञ्जुश्रीः कुमारभूतोऽनमिलाप्येषु तथागतपर्षन्मण्डलेषु । संवर्णितो मञ्जुश्रीः कुमारभूतः 20 सर्वतथागतैः । गम्भीरधर्मज्ञानविहारी मञ्जुश्रीः कुमारभूतः सर्वधर्मयथार्थदर्शी । दूरागतगोचरो मञ्जुश्रीः कुमारभूतः सर्वविमोक्षनयेषु । अवतीर्णः समन्तभद्रबोधिसत्त्वचर्यायाम् । स ते कुलपुत्र कल्याणमित्रजनकः, तथागतकुले संवर्धकः, सर्वकुशलमूलानुत्थापकः, बोधिसंभाराणां दर्शकः, भूतकल्याणमित्राणां समादापकः, सर्वगुणेषु अवतारकः, महाप्रणिधानजाले प्रतिष्ठापकः, सर्वप्रणिधानाभिनिहारेषु श्रावयिता, सर्वबोधिसत्त्वगुह्यानां संदर्शकः, 25 सर्वबोधिसत्त्वाचिन्त्यतायाः सभागचरितः पूर्वजन्मसंवासेषु । तस्मात्तर्हि त्वं कुलपुत्र मञ्जुश्रीपादमूलगतः एव मा परीत्तमनमुत्पादय, मा परिखेदं जनय सर्वगुणानुशासनीप्रतिलम्भेषु । तत्कस्य हेतोः? यावन्ति त्वया सुधन कल्याणमित्राणि दृष्टानि, यावन्ति चर्यामुखानि श्रुतानि,
यावन्तो विमोक्षनया अवतीर्णाः, यावन्तः प्रणिधानविशेषा अवगाढाः, सर्व मञ्जश्रियः B 210 कुमारभूतस्यानुभावोऽधिष्ठानं च द्रष्टव्यम् । स च मञ्जुश्रीः कुमारभूतः परमपारमिताप्राप्तः ॥
30 अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्य पादौ शिरसाभिवन्ध मैत्रेयं
बोधिसत्त्वं महासत्त्वमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य मैत्रेयस्य बोधि- सत्त्वस्यान्तिकात् प्रक्रान्तः ॥ ५२ ॥
S529
o0OKoem

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491