Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
-५६.०] ५६ समन्तभद्रचर्याप्रणिधानम् ।
४२५ लभत । सर्वतथागतपूजोपस्थानज्ञानपारमिताविहारं प्रत्यलभत । सर्वतथागतेभ्य एकैकस्मात्तथागतात्सर्ववुद्धधर्मप्रश्नपरिपृच्छासंप्रतीच्छनज्ञानपारमिताविहारं प्रत्यलभत । सर्वतथागतधर्मचक्रप्रवर्तननिध्यप्तिज्ञानपारमिताविहारं प्रत्यलभत । अचिन्त्यवुद्धविकुर्वितज्ञानपारमिताविहारं प्रत्यलभत । सर्वधर्माक्षयप्रतिसंविदपरान्तकोटीगतकल्पाधिष्ठानकधर्मपदनिर्देशज्ञानपारमिताविहारं प्रत्यलभत । सर्वधर्मनुद्राप्रत्यक्षज्ञानपारमिताविहारं प्रत्यलभत । सर्वधर्मधातुनय- 5 सागरज्ञानपारमिताविहारं प्रत्यलभत । सर्वसत्त्वसंज्ञागतसंवसनज्ञानपारमिताविहारं प्रत्यलभत । एकक्षणसमन्तभद्रवोधिसत्त्वचर्याप्रत्यक्षज्ञानपारमिताविहारं प्रत्यलभत । तस्यैवं ज्ञानपारमिताविहारसमन्वागतस्य सुधनस्य श्रेष्ठिदारकस्य समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य मूर्ध्नि प्रतिष्ठापयामास । समनन्तरप्रतिष्ठापितश्च सुधनस्य श्रेष्ठिदारकस्य समन्तभद्रेण बोधिसत्त्वेन मूर्ध्नि पाणिः, अथ तावदेवास्य सर्वबुद्धक्षेत्रपरमाणुरजःसमानि समाधिमुखान्यवक्रान्तानि । एकैकेन च 105 538 समाधिना सर्वबुद्धक्षेत्रपरमाणुरजःसमाल्लोकधातुमुद्रानवतीर्णोऽभूत् । अदृष्टपूर्वा सर्ववुद्धक्षेत्रपरमाणुरजःसमाश्चास्य सर्वज्ञतासंभारा उपचयमगमन् । सर्ववुद्धक्षेत्रपरमाणुरजःसमाश्चास्य सर्वज्ञताधर्मसंभवाः प्रादुरभवन् । सर्ववुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वज्ञतामहाप्रस्थानैरभ्युत्थितः। सर्वबुद्धक्षेत्रपरमाणुरजःसमांश्च प्रणिधानसागरानवतीर्णः । सर्ववुद्धक्षेत्रपरमाणुरजःसमैश्च B 214 सर्वज्ञतानिर्याणपथैर्निर्यातः । सर्वबुद्धक्षेत्रपरमाणुरजःसमासु च बोधिसत्त्वचर्यासु प्रसृतः । 15 सर्ववुद्धक्षेत्रपरमाणुरजःसमैश्च सर्वज्ञतावेगैर्विवर्धितः । सर्वबुद्धक्षेत्रपरमाणुरजःसमैश्च सर्ववुद्धज्ञानावभासैः प्रभावभासितः । यथा चेह सहायां लोकवातौ भगवतो वैरोचनस्य पादमूलगतः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य मूर्ध्नि प्रतिष्ठापयामास, तथा सर्वलोकधातुषु सर्वतथागतपादमूलेषु निषण्णः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठापयामास । एवं समन्तात् सर्वदिग्विदिक्षु सर्वलोकधातु- 20 परमाणुरजोन्तर्गतेष्वपि सर्वलोकधातुषु सर्वतथागतपादमूलेषु निषण्णः समन्तभद्रो बोधिसत्त्वो दक्षिणं पाणिं प्रसार्य सुधनस्य श्रेष्ठिदारकस्य मूर्ध्नि प्रतिष्ठापयामास । यथा भगवतो वैरोचनस्य पादमूलगतेन समन्तभद्रेण बोधिसत्त्वेन पाणिना स्पृष्टस्य सुधनस्य श्रेष्ठिदारकस्य धर्ममुखान्यवक्रान्तानि, एवं सर्वसमन्तभद्रात्मभावप्रसृतैः पाणिमेधैः स्पृष्टस्य सुधनस्य श्रेष्ठिदारकस्य धर्ममुखान्यवक्रान्तान्यभूवन् नानानयैः ॥
अथ खलु समन्तभद्रो बोधिसत्त्वो महासत्त्वः सुधनं श्रेष्ठिदारकमेतदवोचत्-दृष्टं ते कुलपुत्र मम विकुर्वितम् ? आह-दृष्टमार्य । अपि तु तथागतः प्रजानन् प्रजानीयात्तावदचिन्त्यमिदं विकुर्वितम् । सोऽवोचत्-अहं कुलपुत्र अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् विचरितः सर्वज्ञताचित्तमभिलषमाणः । एकैकस्मिंश्च महाकल्पेऽनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमास्तथागता आरागिता बोधिचित्तं परिशोधयता । 30 एकैकस्मिंश्च महाकल्पे सर्वत्यागसमायुक्ताः सर्वलोकविघुष्टा महायज्ञा यष्टाः । सर्वसत्त्वप्रतिपादना सर्वज्ञतापुण्यसंभारता । एकैकस्मिंश्च महाकल्पे अनभिलाप्यानभिलाप्यबुद्धक्षेत्रपर- 539
गण्ड.५४

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491