Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
३९५
-५४.१७८]
५४ मैत्रेयः। नतायै विपर्यासपथविनिवर्तनतायै अनुशल्यसमाबृंहणतायै निवरणकवाटनिर्भेदनतायै आवरणपर्वतविकिरणतायै तृष्णाजालोद्धरणतायै अविद्यासंयोजनविश्लेपकरणतायै भवोइयोतकरणतीयै मायाशाठ्यप्रहाणाय चित्तकालुष्यप्रसादनाय संशयविमतिविलेखनसमुद्धरणतायै अज्ञानमहोघोत्तरणतायै सर्वसंसारदोषविजुगुप्सनतायै प्रतिपन्नः ॥
एप हि कुलपुत्राः सत्पुरुषः सत्त्वानां चतुरोघोत्तरणतायै महादानं महाधर्मनावं 58 492 समुदानेतुकामो दृष्टिपङ्कनिमग्नानां महाधर्मसेतुं स्थापयितुकामो मोहान्धकारप्राप्तानां ज्ञानालोकं कर्तुकामः संसारकान्तारप्रनष्टानामार्यमार्ग संदर्शयितुकामः महाक्लेशव्याधिप्रपीडितानां धर्मभैषज्यं प्रदातुकामो जातिजरामरणोपद्रुतानाममृतधातुं दातुकामः त्रिविधाग्निसंप्रदीप्तानां शमर्थसलिलेन प्रह्लादयितुकामः शोकपरिदेवदुःखदौर्मनस्योपायाससंतप्तानां महाश्वासं दातुकामो भवचारकावरुद्धानां ज्ञानप्रहाणं दातुकामो दृष्टिवन्धनबद्धानां प्रज्ञाशस्त्रमुपसंहर्तु- 10 कामः त्रैधातुकनगरावरुद्धानां मोक्षद्वारं दर्शयितुकामः त्रैधातुकनगरावरुद्धानां मुक्तिद्वारं दर्शयितुकामः अक्षेमदिगभिमुखानां क्षेमां दिशमुपदर्शयितुकामः क्लेशसंस्कारोपद्रुतानां महाश्वास दातुकामो दुर्गतिप्रपातभयभीतानां हस्तालम्वं दातुकामः स्कन्धवधकप्रधातितानां निर्वाणनगरमुपदर्शयितुकामो धातूरगपरिवृतानां निःसरणमाख्यातुकामः आयतनशून्यग्रामसंनिश्रितानां प्रज्ञालोकेन निष्काशयितुकामः कुतीर्थप्रतिपन्नान् सम्यक्तीर्थमवतारयितुकामः अमित्र- 15 हस्तगतानां भूतकल्याणमित्राणि दर्शयितुकामो बालधर्मगोचराभिरतानामार्यधर्मेषु प्रतिष्ठापयितुकामः संसारपुराभिरतानुच्चाल्य सर्वज्ञतापुरं प्रवेशयितुकामः ॥
स एष कुलपुत्राः सत्पुरुपः एवं सत्त्वपरित्राणाय अप्रतिप्रस्रव्धो वोधिचित्तोत्पादविशुद्धिं परिमार्गमाणोऽयमपरिखिन्नो महायानसमुदानयाय, अपरितृप्तः सर्वधर्ममेघयानैः, नित्योद्युक्तः सर्वसंभारपरिपूरणाय, अनिक्षिप्तधुरः सर्वधर्ममुखपर्यवदापनाय, असंश्रितवीर्यः 20 सर्वबोधिसत्त्वचरणतायै, अनिवर्तप्रयोगः सर्वप्रणिधानाभिनिस्राय, अवितृप्तः सर्वकल्याणमित्रदर्शनेन, अक्लान्तकायः सर्वकल्याणमित्रपर्युपासनेन, प्रदक्षिणग्राही सर्वकल्याणमित्राववादानुशासनीषु ॥
दुर्लभाः कुलपुत्रास्ते सत्त्वाः सर्वलोके, येऽनुत्तरायां सम्यक्संबोधौ प्रणिदधति । अतस्ते दुर्लभतराः सत्त्वाः; येऽनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः। ईदृशेन वीर्यारम्भ- 25 प्रयोगेन बुद्धधर्मान् समुदानयन्ति । ईदृश्या तीव्रच्छन्दिकतया बोधिसत्त्वमार्ग पर्येषन्ते । ईदृश्या अर्थिकतया बोधिसत्त्वचयाँ परिशोधयन्ति । ईदृशेन श्रमेण कल्याणमित्राणि पर्युपासते । ईदृश्या दीप्तशिरश्चैलोपमतया कल्याणमित्रज्ञानं न विलोमयन्ति । ईदृश्या दृढाध्याशयप्रतिपत्त्या कल्याणमित्रानुशासनीषु प्रतिपद्यन्ते । ईदृश्या प्रदक्षिणग्राहितया सर्वबोध्यङ्गानि समार्जयन्ति । ईदृश्या सर्वलाभसत्कारश्लोकानार्थकतया बोधिसत्त्वाध्याशय- 30
१ S om. अविद्यातायै. २S महान्धकार. ३ S °मरणोपकताना. ४S क्लमय'. ५Som. त्रैधा'"कामः.
8493

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491