Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 429
________________ 10 -५४.१७८] ५४ मैत्रेयः। ३९३ सूधनो वरप्रहृष्टमानसो __ मैत्रकस्य क्षिपि तानि हर्षितः । तस्य शीर्प परिमार्जते तदा मैत्रनाथ सुधनं च भाषते ॥ १७५ ॥ साधु साधु जिनपुत्र सूधन यस्य ते अपरिखेद ईदृशः । त्वं भविष्यसि गुणान भाजनं __मञ्जुघोषु यथ यादृशो व हम् ॥ १७६ ॥ श्रुत्व सूधन उदानुदानयि दुर्लभा भवशतेषु ईदृशाः। मित्र येभिरिह मे समागमः साधु आगमनमद्य मे इह ॥ १७७ ॥ साधु सत्त्वगुणपारमिंगतो मञ्जुघोष भवतोऽनुभावतः। मित्र लब्ध मय दुर्लभा इमे भोतु मे लघु समागमस्वयि ॥ १७८॥ अथ खलु सुधनः श्रेष्ठिदारको मैत्रेयस्य बोधिसत्त्वस्य पुरतःप्राञ्जलिः स्थित्वा एवमाहअहमार्य अनुत्तरायां सम्यक्संबोधावमिसंप्रस्थितः। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम् , कथं प्रतिपत्तव्यम्। आर्यमैत्रेयो व्याकृतः सर्वतथागतरेकजातिप्रतिबद्धतया अनुत्तरायां सम्यक्संबोधौ। यश्चैकजातिप्रतिवद्धोऽनुत्तरायां सम्यक्संवोधौ, स समतिक्रान्तः 20 सर्वबोधिसत्त्वव्यवस्थानानि, सोऽवक्रान्तो बोधिसत्त्वनियामम् । तेन परिपूरिताः सर्वपारमिताः। सोऽवतीर्णः सर्वाशाक्षान्तिमुखानि । तेन प्रतिलब्धाः सर्वबोधिसत्त्वभूमयः । स विक्रीडितः सर्वविमोक्षमुखेषु । तेन परिनिष्पादिताः सर्वसमाधयः। स गतिंगतः सर्वबोधिसत्त्वगतिषु । तेन प्रतिलब्धाः सर्वधारणीप्रतिभाना आलोकनयाः । स वशिप्राप्तः सर्ववोधिसत्त्ववशितासु। तेन समुपार्जिताः सर्वबोधिसत्त्वसंभाराः । स विक्रीडितः प्रज्ञोपायकौशल्यनयेषु । तेनोत्पा- 25 दिता महाभिज्ञाविद्याज्ञानालोकनयाः । स निर्यातः सर्वशिक्षासु । तेन परिशोधिताः सर्वबोधिसत्त्वचर्याः । तेनाभिनिर्हतानि सर्वप्रणिधाननिर्याणमुखानि । तेन प्रतीष्टानि सर्वतथागतव्याकरणानि । सोऽभिज्ञः सर्वयाननिर्याणमुखानाम् । तेन संधारितानि सर्वतथाधिष्टानानि । तेन संगृहीता सर्वबुद्धबोधिः । तेनाधारिताः सर्वतथागतकोशाः । स गाधरः सर्वतथागतगुह्यानाम् । स मूर्धप्राप्तः सर्वबोधिसत्त्वगुह्यमण्डलस्य । स शूरः सर्वक्केशवंश-30 विक्षोभितासु । स दैशिकः संसाराटवीप्राप्तानाम् । स वैद्यः क्लेशातुराणाम् । सोमः सर्वसत्त्वानाम् । स इन्द्रः, स ज्येष्ठः सर्वार्यपुद्गलानाम् । स उत्तमः सर्वार्यश्रावकप्रत्येकबुद्धा 400 गण्ड, ५०

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491