Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga

View full book text
Previous | Next

Page 420
________________ ३८४ [५४.२०४ 8484 गण्ड यूहलूम। धर्मधातुतलभेदभासनो ___ लोकधातुतलभेदशोवनः । सर्वधर्मतलभेदपारगो __ भेष्यसे सुधन प्रीतिमान् भव ॥ १०४ ॥ यादृशं तव प्रयोग सूरतः श्रद्ध यादृश तवा अनिन्दितः । यादृशश्च गुणवांस्तवाशयः सर्व आप परिपूरषिष्यति ॥ १०५ ॥ सर्ववुद्ध नचिरेण द्रक्ष्यसि सर्वक्षेत्र नचिरेण यास्यसि । सर्वधर्म नचिरेण ज्ञास्यसि तादृशं ति शुभमात्मना कृतम् ॥ १०६॥ क्षेत्रसागर विशोधयिष्यसे सत्त्वसागर विमोचयिष्यसि । चर्यसागर प्रपूरयिष्यसि तादृशो * * प्रतिपत्तिसागरः॥ १०७ ॥ त्वं भविष्यसि गुणान भाजनं त्वं भविष्यसि शुभान संभवः । त्वं भविष्यसि जिनौरसैः समो यादृशं ति अधिमुक्तिमण्डलम् ॥ १०८ ॥ मारमण्डल पराजितं त्वया कर्ममण्डल विशोधितं च ते । क्लेशमण्डल विशोधितं त्वया यादृशं ति प्रणिधानमण्डलम् ॥ १०९॥ ज्ञानवर्तनि विशोधयिष्यसे धर्मवर्तनि प्रभावयिष्यसि । कर्मक्लेशदुखयन्ववर्तनि नोचिरेण विनिवर्तयिष्यसि ॥ ११०॥ लोकचक्रभवचक्रमाश्रितं पञ्चगण्डगतिचक्रमोहितम् । - Bअप.

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491