Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
8482 B191
एष आशय विशोध्य पण्डितः __ खाश्रयं जहिय मानुपं इमम् । सर्वबुद्धभवनं प्रवेक्ष्यते
ईदृशं फलमतो भविष्यति ।। ८२ ॥ एष दृष्ट्व जनव्याधिपीडितान्
प्राणिनो दुखशतैरुपद्रुतान् । जन्ममृत्युभयशोकतापिनः
तेषु अर्थिं चरते कृपाशयः ॥ ८३ ॥ दुःखयन्त्रपरिपीडितं जगद्
दृष्ट्व पञ्चगतिचक्रमण्डले । ज्ञानवज्रमयमेषते दृढ़
दुःखयन्त्रगतिचक्रभेदनम् ॥ ८४ ॥ रागदोषतृणथाणुकण्टकं
दृष्टिसङ्गवहुकं क्षताङ्कुरम् । सत्त्वक्षेत्रपरिशोधनार्थिकः
प्रज्ञलाङ्गल दृढं गवेपते ॥ ८५ ॥ मोहविद्यगहनाशयं जगत्
प्रज्ञचक्षुहत नष्टदेशिकम् । तस्य क्षेमदिशदर्शनप्रभुः __ सार्थवाहु जगतो भविष्यति ॥ ८६ ॥ क्षान्तिधर्मत्रिविमोक्षवाहनो
ज्ञानखड्ग रिपुक्लेशधर्षकः । शूरभूत अभयस्य दायको
देशिको हि जगतां भविष्यति ॥ ८७ ॥ धर्मनाव समुदानयत्ययं ___ ज्ञानसागरपथे सुशिक्षितः । शान्तिरत्नवरद्वीपनायकः
कर्णधार त्रिभवार्णवे अयम् ॥ ८८ ॥ ज्ञानरश्मिप्रणिधानमण्डल:
सर्वसत्त्वभुवनावभासनः ।
Sजन व्याधि.

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491