Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
-४३.२२]
४३ गोपा। रभवत् । प्रभूता चास्य जिह्वा अभूत् तन्वी मृद्वी सुकुमारा कर्मण्या कमनीया लघुपरिवर्तिनी मुखमण्डलसंछादनी तथ्यपथ्यार्थव्यञ्जनपदनिरुक्त्यधिष्ठानसंप्रयुक्ता । ब्रह्मस्वरश्च स कुमारोऽभूदभिरुचिरस्वरः सर्वतूर्यनिर्नादगीतवाद्यघोषमनोज्ञरुतरवितालापसंलापवाकर्मप्रव्याहारः । वाक्पथाभिरतिसंजननीं सर्वलोकाभिनन्दिनीं वाचमुदीरयति स्म । ब्रह्मातिरेकेण खरेण च पर्षन्मण्डलमतिकामति, सर्वं च अनुरवति । अभिनीलनेत्रश्च स कुमारोऽ- 5 भूदच्छनेत्रः परिशुद्धनेत्रः प्रभाखरनेत्रः विप्रसन्ननेत्रोऽभिरूपनेत्रो दर्शनीयनेत्रः सुरुचिरनेत्रः ग्रहसितनेत्रः । गोपक्ष्मो स कुमारोऽभूत्पद्मरागसुविशुद्धचक्षुरायतनः समनेत्ररङ्गः समसदृशनेत्ररङ्गः सुजातनेत्ररङ्गः आयतनेत्ररङ्गः परिपूर्णनेत्ररङ्गः सुप्रतिष्ठितनेत्ररङ्गः । भ्रुवोन्तरे चास्य ऊर्णा जाताभून्मृद्वी कर्मण्या सुकुमाराकुलसंस्पर्शा स्वच्छा शुद्धा प्रभाखरा हिमगुडिकातुषारवर्णा सुशुक्लरश्मिमण्डलप्रभावभासा । मूर्ध्नि च अस्योष्णीपमभिनिवृत्तमभूत् सुजातं समन्त-10 5 402 परिमण्डलं मध्याभिन्यस्तकेशालंकारं कोटीशतसहस्रपत्ररत्नपद्मसंदर्शितं समन्तात्समभागप्रतिष्ठितमपरिमितमहार्यताप्रधानमध्यम् । सूक्ष्मच्छविश्च स कुमारोऽभूत् । नास्य काये रजो वा मलो वा क्लेदो वा जालं वा वली वा शैथिल्यं वा भङ्गो वा प्रसरणं वा विसरणं वा असमं वा अस्थिषत । सुवर्णवर्णच्छविश्च स कुमारोऽभूजाम्बूनदहेमनिर्भासः समन्तव्यामप्रभः काञ्चनैकव्वालाप्रभामण्डलोपशोभितः सर्वरोमकूपप्रमुक्तगन्धरश्मिवितिमिरप्रभाखरशरीरालं-15 कारः। एकैकरोमा च स कुमारोऽभूत् । एकैकरोमस्य एकैकस्मिन् रोमकूपे रोम जातमभून्नीलवैडूर्यवर्णप्रदक्षिणावर्तकुण्डलजातं सुपरिसंचितं सुनिविष्टं सुप्रतिष्ठितम् । ऊर्ध्वाङ्गोमा च स कुमारोऽभूदविनिवर्तनीयरोमा अप्रत्युदावर्तनीयरोमा असंसृष्टरोमा । इन्द्रनीलवर्णकेशतामहापुरुषलक्षणप्रतिलब्धः स कुमारोऽभूत् । तस्य नीलाः केशा अभूवन् वैरोचनमणिरत्ननीलवर्णनिर्भासाः स्निग्धा मृदवः सुकुञ्चिताः प्रदक्षिणावर्तकुण्डलिनः सुजातमूला अनुद्धताः 20 निष्पीडिता असंललिताः समसदृशस्थानसंस्थिताः । न्यग्रोधपरिमण्डलतामहापुरुषलक्षणप्रतिलब्धः स खलु पुनः तेजोधिपती राजकुमारोऽभूत् समन्तभद्रपरिमण्डलः समन्तभद्रः समन्तप्रासादिकः। स पुरतोऽप्यतृप्तिकरचारुदर्शनोऽभूत्। पृष्ठतोऽपि दक्षिणतोऽपि वामतोऽपि गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि भाषमाणोऽपि तूष्णीभूतोऽपि अतृप्तिकरमनापचारुदर्शनोऽभूत् । एभिः कुलपुत्र द्वात्रिंशता महापुरुषलक्षणैः समलंकृतकायः स तेजोधिपती राज- 25 कुमारोऽभूत् सर्वसत्त्वाप्रतिकूलदर्शनः सर्वाभिप्रायपरिपूरिकदर्शनः सर्वसत्त्वरतिकरदर्शनः॥
___स खलु कुलपुत्र तेजोधिपती राजकुमारोऽपरेण समयेन पित्राभ्यनुज्ञातो ममेरुटियो राजधान्या गन्धाकुरप्रभमेघं नामोद्यानम् , तत्र भूमिदर्शनाय अभिनिर्ययौ विंशत्या कन्यासहः साधु महता पुण्यतेजौजःश्रीसौभाग्यविकुर्वितव्यूहेन नरनारीगणैः समन्तादमिनन्धमानो जाम्बूनदसुवर्णरथमारुह्य महावज्ररत्नचतुश्चक्रं नारायणवज्रमयदृढाक्षयाक्षमुत्तमचन्दनसुपरि-30 निष्ठितप्रतिष्ठितेषं सर्वगन्धमणिराजसुविभक्तपञ्जरं सर्वरत्नपुष्पसुविचित्रोपशोभितव्यूहं सर्व
१S om. प्रहसितनेत्रः. २ S अनुभूताः.

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491