Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
- ५३.० ]
५३ श्रीसंभवः श्रीमतिश्च ।
३१५
कुमार्गात् । संदर्शयितारो वोधिसत्त्वमार्गस्य । नियोजयितारो वोधिसत्त्वसमादानेन । प्रतिष्ठापयितारः प्रतिपत्तिषु । प्रणेतारः सर्वज्ञतागमनदिशम् । विशोधयितारः प्राचक्षुपः । विवर्धयितारो बोधिचित्तस्य । संजनयितारो महाकरुणायाः । आख्यातारः चर्यायाः । अववादितारः पारमितासु । प्रतियापयितारः भूमिपु | विभजितारः क्षान्तीनान् । संभावयितारः सर्वकुशलमूलानाम् । उत्थापयितारः सर्वसंभाराणाम् । दातारः सर्ववोधिसत्त्वगुणानाम् । संप्रापयितारः सर्वबुद्धपादमूलेषु । संदर्शयितारः सर्वगुणेपु । समादापयितारः अर्थेषु । समुत्तेजयितारः प्रतिपत्तिषु । निदर्शयितारो निर्याणमुखानाम् । आरक्षितारः प्रणाशपथेभ्यः। अत्रभासयितारो धर्मालोकमुखानाम् | अभिप्रवर्षयितारो धर्मश्रवणमेघानाम् । नाशयितारः सर्वक्लेशानाम् । विनिवर्तयितारः सर्वदृष्टिकृतानाम् । निवेशयितारः सर्वबुद्धधर्मेषु ॥
अपि च कुलपुत्र मातृभूतानि कल्याणमित्राणि वुद्धकुलेषु जनयित्रीणि । पितृ - 10 भूतानि कल्याणमित्राणि विपुलहितोपसंहरणतया । धात्रीभूतानि कल्याणमित्राणि सर्वपापारक्षणतया । आचार्यभूतानि कल्याणमित्राणि वोधिसत्त्वशिक्षानुबोधनतया । दैशिकभूतानि कल्याणमित्राणि पारमितामार्गावतरणतया । वैद्यभूतानि कल्याणमित्राणि केशव्याधिपरिमोचनतया । हिमवत्पर्वतभूतानि कल्याणमित्राणि ज्ञानौषधिविवर्धनतया । शूरभूतानि कल्याणमित्राणि सर्वभयारक्षणतया । दाशभूतानि कल्याणमित्राणि संभारमहौ घोत्तरणतया । 15 कर्णधारभूतानि कल्याणमित्राणि सर्वज्ञज्ञानरत्नद्वीपसंप्रापणतया ॥
तस्मात्तर्हि कुलपुत्र एवं मनसिकारात् प्रतिप्रस्रब्धेन कल्याणमित्राण्युपसंक्रमितव्यानि पृथिवीसमचित्तेन सर्वभारवहनापरिणमनतया । वज्रसमचित्तेनाभेद्याशयतया । चक्रवालसमचित्तेन सर्वदुःखासंप्रवेधनतया । समचित्तेन यथेष्टाज्ञाकरणतया । शिष्यसमचित्तेन सर्वाज्ञाविलोमनतया । लोकदाससमचित्तेन सर्वकर्मसमादानाविजुगुप्सनतया । ५० धात्री समचित्तेन सर्वक्शापरितमनतया । भृत्यसमचित्तेन किंकरणीप्रदक्षिणग्राहतया । रजोपहरणसमचित्तेन मानातिमानविवर्जनतया । पूर्णचन्द्रसमचित्तेन कालाकालानामावमनतया । आजानेयाश्वसमचित्तेन सर्वखटुकताविवर्जनतया । यानसमचित्तेन गुरुभारवहन - तया । नागसमचित्तेन दान्ताजानेयचित्ततया । शैलसमचित्तेन अचलाकम्प्यतया । श्वसमचित्तेन अक्रोधनतयां । चण्डालकुमारकसमचित्तेन निर्माननिरहंकारतया । छिन्न- 25 विषाणर्षभसमचित्तेन सर्वदर्पविगतेन । अन्तेवासिसमचित्तेनानतिमानतया । नौसमचित्तेन गमनागमनापरिखिन्नतया । सेतुसंक्रमचित्तेन कल्याणमित्राज्ञोत्तरणतया । सुपुत्रसमचित्तेन कल्याणमित्रमुखोदीक्षणतया । राजकुमारसमचित्तेन धर्मराजाज्ञाप्रतिवहनतया ॥
आत्मनि च ते कुलपुत्र आतुरसंज्ञोत्पादयितव्या, कल्याणमित्रेषु वैद्यसंज्ञा, अनुशासनीषु भैषज्यसंज्ञा, प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा । आत्मनि च ते कुलपुत्र अध्वगत - 90 संज्ञोत्पादयितव्या, कल्याणमित्रेषु दैशिकसंज्ञोत्पादयितव्या, अनुशासनीषु मार्गसंज्ञा, प्रति
१ Bom. कल्याण... कल्याणमित्राणि.
S 463
B 185
S464

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491