Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
२४४
8319
B 128
गण्डव्यूहसूत्रम् ।
[४०.०विषयः ? आह-तथागतपुण्यसत्त्वसंग्रहज्ञानोपायावभास एष कुलपुत्र विमोक्षः । तत्कस्य हेतोः ? यत्किंचित् कुलपुत्र सत्त्वाः सुखमनुभवन्ति, सर्व तत्तथागतपुण्यप्रभावेन तथागतानुशासनीपथेन तथागतवचनप्रतिपत्त्या तथागतानुशिक्षणेन तथागताधिष्ठानेन तथागतज्ञानमार्गप्रतिपत्त्या तथागतभागकुशलमूलावरोपणेन तथागतधर्मदेशनानिष्यन्देन तथागतज्ञानसूर्याव5 भासेन । तथागतगोत्रशुक्लकर्ममण्डलप्रभया हि कुलपुत्र सत्त्वानां सुखानि संभवन्ति । तत्कस्य हेतोः? तथा हि कुलपुत्र अहमेतं विपुलप्रीतिसंभवसंतुष्टयवभासं बोधिसत्त्वविमोक्षमवतरन्ती भगवतो वैरोचनस्य तथागतस्याहंतः सम्यक्संबुद्धस्य पूर्वबोधिसत्त्वचर्यासमुद्रं समनुस्मरन्ती अवतरन्ती अवगाहयमाना एवं जानामि, एवमनुगच्छामि-यथा भगवतः पूर्वबोधिसत्त्वभूमिमध्यालम्बमानस्य सत्त्वानहंकारमर्मकाराभिनिविष्टान विद्यान्धकारप्राप्तान् दृष्टिगहनकान्तारप्रविष्टां10 स्तृष्णावशंगतान् रागबन्धनबद्धान् दोषप्रतिघचेतसो मोहाकुलसंतानानीामात्सर्यपर्यवनद्धान् क्लेशसमाकुलचित्तान् महत्संसारदुःखं प्रत्यनुभवतः संसारदारिद्यदुःखप्रपीडितान् बुद्धदर्शनविमुखान् सत्त्वान् दृष्ट्वा महाकरुणाचित्तं प्रादुरभवत् । सर्वसत्स्वानामर्थ सर्वजगदुपकरणरतसंग्रहपरिग्रहचित्तं सर्वसत्त्वसंसारोपकरणसंभवचित्तं सर्ववस्त्वाग्रहविगतचित्तं सर्वविषया
लुन्धचित्तं सर्वरतिष्वनध्यवसितचित्तं सर्वपरिभोगेष्वगृद्धचित्तं सर्वदानेषु विपाकाप्रति15 काङ्खणचित्तं सर्वलोकसंपत्तिष्वस्पृहणाचित्तं हेतुप्रत्ययसंमूढचित्तं सुपर्येषितयथावद्धर्मनिध्यप्तिचित्तं सर्वसत्त्वार्थप्रतिशरणताभिनिर्हरणचित्तं प्रादुरभवत् ॥
स एवं यथाभूतसर्वधर्मखभावावतीर्णचेताः सर्वसत्त्वधातौ महामैत्रीसमताप्रतिपन्नः सर्वजगन्महाकरुणामेघस्फरणप्रयोगः सर्वसत्त्वलोकसंछादनमहाधर्मच्छत्रमण्डलः सर्वसत्त्वक्लेशपर्वतविनिर्भेदनमहाज्ञानवज्रप्रहरणः सर्वजगत्सुखसंभवतुष्टिवेगसंवर्धितचेताः सर्वसत्त्वात्यन्त20 सुखाभिनिहर्हारप्रणिधानचेता यथाशयाभिप्रायसर्वसत्त्ववस्त्वभिप्रवर्षणचेताः सर्वसत्त्वापरित्याग
समप्रयोगचेता आर्यधनसर्वसत्त्वसंतर्पणचेताः परमदशबलज्ञानरत्नप्रतिलम्भचेता बोधिसत्त्वमहाभिज्ञाबलाधानप्राप्तो विविधबोधिसत्त्वमहाविकृर्वितमेघेन धर्मधातुपरमाकाशधातुपर्यवसानं सर्वसत्त्वधातुं स्फरित्वा सर्वसत्त्वाभिमुखस्थितः सर्वाकारसर्वारम्बणमहामेघं प्रवर्तयन्
सर्वरत्नाभरणमहामेघवर्ष चाभिप्रवर्षन् , यदुत सर्वसत्त्वानां यथानुकूलपरिभोगाय अनन्तवस्तु25 विमात्रतापरित्यागमप्रमेयोपकरणवैमात्रचारित्रं नानाविधसर्वदानसंग्रहप्रयोगमनेकविधवस्तुपरित्यागसमुदाचारमनभिलाप्योपकरणजातव्यूहामिसंस्कारं नानालक्षणदानसंभारविचित्रं यशियसत्त्वसंतोषणमनन्तल्यागविधिमनुगच्छन् यथाशयसत्त्वसंतर्पणाभिनिर्हारे सर्ववस्तुत्यागविसर्जनमविच्छिन्नसर्वजगत्संस्कारदुःखपरित्राणप्रयोग सर्वसत्त्वप्रतिकाराप्रतिकाझी सर्वजग
समतासमुदागतचेताः सर्वजगच्चित्तरत्नं परिशोधयमानः सर्वबुद्धकधनकुशलमूलसमुद्रसंभूतं 30 सर्वजगद्ययाशयोपकरणवर्षसंग्रहप्रयोगं सर्वजगत्सर्वज्ञतापुण्यसमुद्रवगं विवर्धयन् प्रतिचित्त
8320
-
-
IS om. °ममकार'. S om. यथा...गच्छन्. . . . .

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491