Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
२१०
गण्डव्यूहसूत्रम् ।
[४२.७
8373
निःशेषबुद्धबलतानुगमप्रविष्टा ___ जन्माथ सप्तममचिन्त्यमिदं बुधानाम् ॥ ७ ॥ ये ज्ञानसागरनये वशितानुयाताः
सर्वज्ञतानयमुखं व्यवचारयन्ति । सर्व समाधिनयसागर ओतरन्ति
जन्माष्टमं मतमिदं तथताश्रयाणाम् ॥ ८॥ ये धर्मक्षेत्रप्रसरान् परिशोधयन्ति
ये सर्वसत्त्वपरिपाकनयप्रयुक्ताः । बौद्धा विकुर्वितवियूह विदर्शयन्ति
तेषामिदं नवमु जन्म महाशयानाम् ॥९॥ ये ते यथाबल जिनान तथा प्रविष्टाः
सर्वज्ञताविपुलवेगविवर्धमानाः। ये धर्मधातुतलभेदनयेष्वसङ्गा
स्तेषामिदं दशमु जन्म जिनौरसानाम् ॥ १० ॥ 15 एभिः कुलपुत्र बोधिसत्त्वो दशभिर्जन्मभिस्तथागतकुले जात एवमालोककरो भवति
सर्वसत्त्वानाम् । अपि तु खलु पुनः कुलपुत्र अहमप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनस्य बोधिसत्त्वविमोक्षस्य लाभिनी। आह-क एतस्य देवते अप्रमेयकल्पसर्वारम्बणबोधिसत्त्वजन्मविकुर्वितसंदर्शनस्य बोधिसत्त्वविमोक्षस्य विषयः? आह-अहं
कुलपुत्र सर्वबोधिसत्त्वजन्मसंदर्शनोपसंक्रमणप्रणिधानपरिनिष्पन्ना । सा खल्वहं कुलपुत्र 20 भगवतो वैरोचनस्य विपुलं जन्मसमुद्रमवतरामि । यदुत अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ बोधिसत्त्वजन्म अवतरमाणा भागवत्यां चातुर्कीपिकायामिह जम्बुद्वीपे लुम्बिनीवने बोधिसत्त्वजन्मसंदर्शने पूर्वप्रणिधानोपपन्ना। सा अहमिह बोधिसत्त्वजन्मानुस्मृति भावयमाना विहरामि । तस्या ममेह विहरन्या वर्षशतेन भगवांस्तुषितभवनाच्यविष्यतीति ॥
अथास्मिन् लुम्बिनीवने दश पूर्वनिमित्तानि प्रादुर्बभूवुः । कतमानि दश ? यदुत25 सर्वमिदं लुम्बिनीवनं समं संस्थितमपगतनिम्नोन्नतविषममपगतश्वभ्रप्रपातम् । इदं प्रथम पूर्वनिमित्तं प्रादुरभूत् । पुनः सर्वमिदं लुम्बिनीवनमुत्सन्नशर्करकठल्लमपगतस्थाणुकण्टकं वज्रपृथिवीतलसंस्थानमनेकरत्नाभिकीर्ण समवस्थितम् । इदं द्वितीयं पूर्वनिमित्तं प्रादुरभूत् । पुनः सर्वमिदं लुम्बिनीवनं सर्वरत्नद्रुमशालतालपतिसुविभक्तालंकारं समवास्थिषत ।
इदं तृतीयं पूर्वनिमित्तं प्रादुरभूत् । पुनः सर्वमिदं लुम्बिनीवनं दिव्यसमतिक्रान्तगन्धाङ्करप्ररूढ़ 30 सर्वचूर्णकोशसंभूतं सर्वध्वजमेघपटलमण्डलजातं गन्धमणिविग्रहवृक्षमूलपरिसंस्थापितालंकार
समवास्थिषत । इदं चतुर्थं पूर्वनिमित्तं प्रादुरभूत् । पुनः सर्वमिदं लुम्बिनीवनं विविधदिव्यपुष्पमाल्याभरणकोशनिवृत्तसालंकारपरिपूर्ण समवास्थिषत । इदं पञ्चमं पूर्वनिमित्तं प्रादु
874

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491