Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
S 398
गण्डव्यूहसुत्रम् ।
[४३.२२
1
1
देशनासंप्रतीच्छननयानप्यवतरामि । पूर्ववोधिसत्त्वसमाधिप्रतिलाभनयानप्यवतरामि । परिप्कारवशिताप्रतिलाभनयानप्यवतरामि । पूर्वतथागतगुणसमुद्रप्रतिपत्तिनयानप्यवतरामि । दानपारमितानयसमुद्रानप्यवतरामि । वोधिसत्त्वशीलत्रतमण्डलपरिशुद्ध्यभिनिर्हरणनयानप्यव - तरामि । बोधिसत्त्वक्षान्तिप्रतिलाभनयानप्यवतरामि । बोधिसत्त्ववीर्यवेगसमुद्रानप्यवतरामि । 6 सर्वघ्यानाङ्गपरिनिष्पत्तिनयसागरानप्यवतरामि । प्रज्ञामण्डल परिशुद्धिनय समुद्रानप्यवतरामि । सर्वलोकोपपत्तिकायप्रतिभाससंदर्शनोपायनयानप्यवत रामि । समन्तभद्रचर्याप्रणिधानमण्डलपरिशुद्धिनयानप्यवतरामि । सर्वक्षेत्र सागरस्फरणतामप्यवतरामि । सर्वक्षेत्र परिशुद्धिनयसमुद्रानप्यवतरामि । सर्वतथागतज्ञानावभाससमुद्रानप्यवतरामि । सर्वबुद्धवोध्याक्रमणविकुर्वितसागरानप्यवतरामि । सर्वतथागतज्ञानावभासप्रतिलाभनयानप्यवतरामि । सर्वज्ञताधिगमाव10 तारनयसमुद्रानप्यवतरामि । अभिसंबोधिविकुर्वित समुद्रानप्यवतरामि । धर्मचक्रप्रवर्तनवृषभिताविक्रीडितनयसमुद्रानप्यवतरामि । नानापर्पन्मण्डलसमुद्रानप्यवतरामि । तेषु च सर्वपर्षन्मण्डलेषु सर्वबोधिसत्त्वानां पूर्वकुशलसमुद्रानप्यवतरामि । प्रथमप्रणिधाननयसमुद्रानप्यवतरामि । सत्त्वपरिपाकविनयोपायनयसमुद्रानप्यवतरामि । ये च भगवता पूर्वं बोधिसत्त्वचर्यां चरता सत्त्वसमुद्राः परिपाचितास्तानप्यवतरामि । तेषां च बोधिसत्त्वानां प्रति15 चित्तक्षणं कुशलमूलविवर्धनोपायनयसमुद्रानप्यवतरामि । समाधिप्रतिलाभनयसमुद्रानप्यवतरामि । धारणीमुखसमुद्रप्रतिलाभनयसागरानप्यवतरामि । प्रतिभानज्ञानमण्डलविशुद्धिनयसमुद्रानप्यवतरामि । सर्वबोधिसत्त्वभूग्याक्रमण विकुर्वितनयसमुद्रानप्यवतरामि । चर्याजालाभिनिर्हारनयसमुद्रानप्यवतरामि । अनुपूर्वसमुद्रानप्यवतरामि । अनुपूर्वसमुदागमदिक्प्रवेशज्ञाननयसमुद्रानप्यवतरामि । तेषां च सर्वेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिविकुर्वित20 समुद्रानप्यवतरामि ॥
३०८
यथा च भगवतो वैरोचनस्य सर्वस्मिन् धर्मधातौ बोधिसत्त्वचरितसमुद्रानप्यवतरामि प्रजानामि अभिनिर्हरामि, एवं सर्वतथागतानां दशसु दिक्षु धर्मधातुपरमेष्वाकाशधातुपर्यवसानेषु सर्वलोकधातुसमुद्रेष्वसंभिन्नसर्वबोधिसत्त्वचरितसमुद्रानप्यवतरामि प्रजानामि अभिनिर्हरामि । एवं सर्वतथागतानां दशसु दिक्षु धर्मधातुपरमेष्वाकाशधातुपर्यवसानेषु 25 सर्वलोकधातुसमुद्रेष्वसंभिन्नसर्वबोधिसत्त्वचरितप्रवेशमनन्तमायाजालप्रवेशमनन्तधर्मधातु
स्फरणमनन्तमुखनिर्देशमपर्यन्तकल्पाधिष्ठानप्रवेशनिर्देशमवतरामि प्रजानामि अभिनिर्हरामि । तत्कस्य हेतोः ? एष हि कुलपुत्र अस्य सर्वबोधिसत्त्वसमाधिनयसागरव्यवलोकन विषयस्य बोधिसत्त्वविमोक्षस्य विषयः, यदेतं समापन्ना सर्वसत्त्वचित्तचरितनयान् प्रजानामि । सर्वसत्त्वकुशलसंचयान् प्रजानामि । सर्वसत्त्वसंक्लेशव्यवदाननयान् प्रजानामि । सर्वसत्त्व30 कर्मनानात्वं प्रजानामि । सर्वश्रावकसमाधिद्वाराणि प्रजानामि । सर्वश्रावकसमाधिभूमि प्रजानामि । सर्वप्रत्येकबुद्धशान्तविमोक्षविकुर्वितमवतरामि । सर्वबोधिसत्त्व समाधिसमुद्रनयान् प्रजानामि । सर्वबोधिसत्त्वविमोक्षनयसागरावतारं प्रजानामि । सर्वतथागत विमोक्षनयसागरावतारमपि प्रजानामि ॥

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491