Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
9 987
-४३.०] ४३ गोपा।
३०१ प्रीतिसौमनस्यजातः । न खलु पुनर्देवते वोधिसत्त्वा आत्मार्थाय सर्वज्ञतामभिप्रार्थयन्ते । न विचित्रसंसाररतिसुखप्रभवनाथ न कामधातुपर्यापन्नं विविधरतिव्यूहप्रार्थनया संज्ञाचित्तदृष्टिविपर्यासवशेन न संयोजनवन्धनानुशयपर्यवस्थानवशगताः । न तृष्णादृष्टिवशगताः, न विविधसत्त्वसंसर्गरतिसंज्ञाविनिवद्धचेतसः, न ध्यानरतिसुखावादपरिगृद्धाः, न विविधावरणावृताः संसारगतिषु परिवर्तन्ते । अपि तु खलु पुनर्देवते बोधिसत्त्वा भवसमुद्रगतानामपरिमित- 5 दुःखप्रपीडितानां सत्त्वानामन्तिके महाकरुणां संजनयित्वा सर्वजगत्संग्रहमहाप्रणिधिमभिनिर्हरन्ति । ते महाकरुणाप्रणिध्यभिनिहरिवलवेगेन सत्त्वपरिपाकविनयप्रयुक्ताः संसारे बोधिसत्वचयाँ चरन्तः संदृश्यन्ते । ते सर्वसत्त्वनां सर्वावरणसर्वज्ञताज्ञानं पर्येपमाणाः सर्वतथागतपूजोपस्थानप्रणिधिमभिनिहरन्ति । ते तथागतपूजोपस्थानप्रणिधिवशैर्न परिखिद्यन्ते बोधिसत्त्वचर्यायाम् । ते बोधिसत्त्वचयाँ चरन्तः संक्लिष्टानि क्षेत्राणि संपश्यन्तः सर्वबुद्धक्षेत्रपरि-10 शोधनप्रणिधिमभिनिहरन्ति संक्लिष्टान् क्षेत्रसागरान् परिशोधयमानाः सर्वसत्त्वानामायतननानात्वं संपश्यमानाः। अनानात्वानुत्तरधर्मकायपरिशुद्धये प्रणिधिमभिनिहरन्ति संक्लिष्टकायवाक्चित्ततां सत्त्वानां संपश्यमानाः । सर्वसत्त्वकायवाक्चित्तालंकारपरिशुद्धये प्रणिधिमभिनिर्हरन्ति । विकलायतनानपरिशुद्धचेतसः सर्वान् संपश्यमानाः सर्वसत्त्वचित्तचरितानि परिशोधयमाना बोधिसत्त्वचर्यां चरन्तो न परिखिद्यन्ते । एवं 15 हि देवते बोधिसत्त्वा अनन्तमध्यां बोधिसत्त्वचर्या चरन्तोऽपरिखिन्नचित्ताः । एवं चरन्तोऽलंकारभूता भवन्ति सदेवकस्य लोकस्य देवमनुष्यसंपत्तिसंजननतया । मातापितृभूता भवन्ति बोधिसत्त्वोत्पादप्रतिष्ठापनतया । धात्रीभूता भवन्ति बोधिसत्त्वमार्गावतरणतया । नित्यानुबद्धसहजदेवता भवन्ति दुर्गतिप्रपातभयारक्षणतया । महादाशभूता भवन्ति संसारसमुद्रोत्तारणतया। शरणभूता भवन्ति सर्वमारक्लेशभयविनिवर्तनतया। परायण-20 भूता भवन्ति अन्तपरमशीतिभावोपनयनतया । तीर्थभूता भवन्ति सर्वबुद्धसमुद्रावतरणया। संग्राहकभूता भवन्ति धर्मरत्नद्वीपोपनयनतया । पुप्पभूता भवन्ति सर्वबुद्धगुणसंपुष्पितचित्ततया । अलंकारभूता भवन्ति विपुलपुण्यज्ञानप्रभाप्रमुञ्चनतया । परमप्रीतिकरा भवन्ति समन्तप्रासादिकतया । अभिगमनीया भवन्ति अनवद्यकर्मप्रतिपत्त्या । समन्तभद्रा भवन्ति सर्वाकारवराङ्गसुपरिपूर्णकायतया । असेचनकरूपा भवन्ति अप्रतिकूलदर्शनतया । अव- 25 भासकरा भवन्ति ज्ञानरश्मिप्रमुञ्चनतया । आलोककरा भवन्ति धर्मप्रदीपधारणतया । प्रद्योतकरा भवन्ति बोध्याशयपरिशोधनतया । सेनापतिभूता भवन्ति मारकर्मविनिवर्तनतया। सूर्यभूता भवन्ति प्रज्ञारश्मिजालप्रभाप्रमुञ्चनतया । चन्द्रभूता भवन्ति गगनबुद्धिचन्द्रोदागमनतया । मेघभूता भवन्ति सर्वजगन्महाधर्ममेघाभिप्रवर्षणतया । एवं खलु देवते प्रतिपद्यमाना बोधिसत्त्वाः प्रिया भवन्ति सर्वसत्त्वानाम् ॥
अथ खलु अशोकश्रीर्बोधिसत्त्वसंगीतिप्रासाददेवता साधं तैर्दशभिः गृहदेवतासहस्रः सुधनं श्रेष्ठिदारकं दिव्यसमतिक्रान्तैः मनोमयैः पुष्पमाल्यगन्धचूर्णविलेपनरत्नाभरणवर्षेः प्रवृष्य अनुपरिवार्य बोधिसत्त्वभवनं प्रविशन्तमाभिर्गाथामिरभ्यष्टावीत्
१% संसाररतिषु.
B155
3388
30

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491