Book Title: Gandavyuha sutram
Author(s): P L Vaidya
Publisher: Mithila Institute Darbhanga
View full book text
________________
8332
गण्डव्यूहसूत्रम् ।
[४०.० पुत्रदुहितृभार्याचिरकालविप्रयुक्तस्य अटवीकान्तारविप्रनष्टस्य तदर्शनकामस्य तेषां समवधानेन महती प्रीतिरध्यवसानमुत्पद्यते तदर्शनावितृप्ततया, एवमेव कुलपुत्र राज्ञः सर्वधर्मनिदिच्छत्रमण्डलनिर्घोषस्य तेषां याचनकानां सहदर्शनेन महाप्रीतिवेगाः संजाताः । चित्ततुष्टिसुग्वमवक्रान्तम् । महांश्चित्तोदग्रतावेगः प्रादुर्भूतः । महाग्रामोद्यहर्षवेगः संभूतः । बुद्धवोधा5 दुदारश्रद्धाधिमुक्तिवेमबलं संवर्धितम् । मूलजाता श्रद्धा सर्वज्ञतायां विवर्धिता । सर्वबुद्धभर्माध्याशयविशुद्धिबलमभिविवर्धितम् । बोधिसत्वेन्द्रियकर्मण्यता संभूता । चित्तहर्षपरिपूर्णमहाप्रसादवेग उदपद्यत । विपुलचित्तौद्विल्यवेगेन कल्याणमित्रेन्द्रियाशयता मृदुभूता । तत्कस्य हेतोः ? तथा हि तस्य सर्वधर्मनिर्नादच्छत्रमण्डलनि|पस्य राज्ञः सर्वज्ञतारम्वणप्रयुक्तकस्य सर्वज्ञताधर्मताप्रतिशरणस्य सर्वज्ञतामार्गद्वाराभिमुखस्यं सर्वजगत्सतर्पण10 मनसिकारप्रयुक्तस्य सर्वबुद्धगुणसमुद्रावतारप्रतिपत्त्यभिमुखस्य सर्वमारकर्मक्लेशावरणपर्वतविकिरणप्रयुक्तस्य सर्वतथागतानुशासनीप्रदक्षिणग्राहितावस्थितस्य सर्वकुशलमूलसमुद्रसमन्तमुखसमार्जमाभियोगगर्भस्य सर्वाभिनिवेशोच्चलितसंतानस्य सर्वलोकविपयानभिनिविष्टस्य सर्वधर्मखभावगगनगोचरस्य तेषु सर्वयाचनकेष्वेकपुत्रकसंज्ञा उदपद्यत, मातापितृसंज्ञा दक्षिणीयसंज्ञा कल्याणमित्रसंज्ञा दुर्लभसंज्ञा दुष्करकारकसंज्ञा बहुकरसंज्ञा 15 परमोपकारकसंज्ञा बोधिमार्गोपस्तम्भसंज्ञा आचार्यसंज्ञा शास्तृसंज्ञा उदपद्यत । स तान्
सर्वयाचनकान् यथागतान् यथासंप्राप्तान् यथाकालसंनिपतितान् यथादिग्देशस्थितान् यथावस्तुयाचनकान् यथारुचीन् यथाभिप्रायान् यथाभिकाङ्क्षिणो यथाभिलाषिणो यथावस्तुपर्येषकान् संतर्पयामास अप्रतिहतेन महामैत्रीमण्डलेन याचनकजनापराङ्मुखतया महात्यागरश्मिना सर्वसत्त्वसमप्रयोगेन त्यागमुखेन । सोऽनमन्नार्थिकेभ्यः प्रादात् । पानं पानार्थिकेभ्यो 20 वस्त्रं वस्त्रार्थिकेभ्यः पुष्पाणि पुष्पार्थिकेभ्यः प्रादात् । एवं गन्धधूपमाल्यविलेपनचूर्ण
चीवरच्छत्रध्वजपताकारत्नाभरणासनशयनभवनविमानविहारारामोद्यानतपोवनानि हयगजरथपत्तिवाहनयुग्ययानान्यपि हिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतान्यपि प्रादात्। खगृहविमानान्तःपुरपरिवारानपि, सर्वकोशानपि विवृत्य विभज्य अर्थिकेभ्यः प्रादात्
-यस्य येनार्थः स तं गृह्णातु इति । जनपदानपि जनपदाथिकेभ्यः प्रादात् । सामानपि 28 ग्रामार्थिभ्यो नगराण्यपि नगरार्थिभ्यः प्रादात् । स तान् सर्वयाचनकान् सर्वास्तिपरित्यागतया सर्वसत्त्वेषु समप्रतिपन्नः सर्ववस्तुपरित्यागैरभिच्छादयामास ॥
तेन खल पुनः समयेन रत्नप्रभा नाम श्रेष्ठिदारिका षष्टिकन्यापरिवारा तस्मिन्नेव महायज्ञवाटे संनिपतिताभूत् , अभिरूपा प्रासादिका दर्शनीया परमशुभवर्णपुष्कलतया समन्वागता, सुवर्णवर्णच्छविरभिनीलकेश्यभिनीलनेत्रा मनोज्ञगन्धा ब्रह्मखरा सुवस्त्रा खलंकृता 30 स्मृतिमतिगतिहीधृत्यपत्राप्येर्याचर्यासंपन्ना, गुरुषु सगौरवा, परमसंप्रजन्यचारिणी गम्भीरचेष्टा मेधासंपन्ना धर्माणां ग्रहणचारणप्रतिबोधिषु पूर्वसुकृतकुशलमूला धर्मामिष्यन्दितप्रसनसंताना
१B संक्रान्ताः
5 333 .

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491