Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
[विधिनियमारे
গ গমম ন
wwwwwww
मध्याकाशमवगाह धर्मस्य स्वलिङ्गस्य पृथगसिद्धेरवगाहका दविभक्तम्, द्रव्यार्थविवक्षायां पर्यायस्याभावात् तस्मादेकमेवेदं भवनमिति साधूक्तम्, तत्पुनरन्यत्र प्रतिवादिमते मिथ्याग्रहोत्थापितेत्यादि यावत् सर्वगतेतराभिमतद्रव्यमिति, कार्यद्रव्यं पटादि कारणद्रव्यात्तन्त्वादेरन्यत्, तन्त्वादि च कार्यादन्यत्, एवं गुणाः पटरक्तश्यामत्वादयः पटात् कारणकार्याख्याः परस्परतश्च कर्माद्युत्क्षेपणादिक्रियाः द्रव्यसमवेताः 6 सर्वगतासर्वगतद्रव्याणि गुणेभ्यः परस्परतश्च द्रव्यगुणकर्मभ्यः, परस्परतश्चान्ये सामान्यविशेषसमवाया इतीत्थं प्रभेदं तदेवास्मदुक्तं भवनं मिथ्याग्रहोत्थापितं कैश्चित् यैश्चेत्थं विकल्पितं तान् प्रति सर्वगतेतराभिमतद्रव्य स्वरूपमुत्क्षेपणादि, आदिग्रहणाद्रूपरसादिगुणाः सामान्यविशेषसमवायाश्च, तच्च सर्वगतासर्वगतद्रव्य स्वरूपमात्रमिति प्रतिज्ञार्थः, तदव्यतिरिक्तत्वादिति हेतु:, अनन्तरोक्तविधिना च तद्व्यतिरिक्तत्वं सिद्धम्, तत्स्वरूपमात्रं तद्व्यतिरिक्तमनयोः कोऽर्थभेद इति चेत् न कश्चिदेतन्नयदर्शनेन, 10 अपरस्तु शब्दबुद्ध्यादिभेदमिच्छतीति तन्मतापेक्षयैतदुक्तम्, दृष्टान्तो घटघटभवनवत् यथा घट एव घटभवनं न ततोऽन्यत् ततस्तदव्यतिरिक्तम्, यद्यन्यत् स्यात् घटो न भवेद्भवनादन्यत्वात्-भवनव्यतिरिक्तत्वात् खपुष्पवत् भवनं वा तस्य न स्यात्, ततोऽन्यत्वात् पटभवनवदित्यतो घटमात्रं घटभवनं तदव्यतिरिक्तं च, एवं सर्वगतेतरद्रव्यमात्रमुत्क्षेपणादीति ।
एवं पचिक्रियापि क्वचिदप्यनतिक्रान्तद्रव्यस्वरूपा, उत्क्षेपणादिवदेव पृथिव्यादिकाष्ठादि 10 द्रव्यमात्रं भवनमेव, स च भावः पुरुषादिनियतचेतनाचेतनविकल्प द्वैतविशेषण विनिर्मुक्तः सर्वात्मकः, यथा घटादि पटो भवति व्रीहिरुदकं मनुष्यो नभो धर्माधर्मादि वा, पटोsपि घटो व्रीहिरुदकादीत्यविशेषेण सर्वं भवत्येवैकैकम् ।
एवं पचिक्रियापीत्यादि काष्ठादिपृथिव्यादिस्खतत्त्वा प्रतिनियता पचिक्रियाया वृत्तिः पूर्वोक्त
४९०
द्वादशारनयचक्रम्
Jain Education International 2010_04
www.m
प्रायेणैकत्वं द्रव्यस्य प्रतिपत्तव्यमित्याह- द्रव्यार्थविवक्षायामिति । तदेवमेकस्य सर्वत्वं सर्वस्य चैकत्वं प्रमाणसिद्धमनादृत्य 20 मिथ्यावादिभिरेकान्तेन द्रव्यगुणक्रियासामान्यानां कार्यकारणानां परस्परतो द्रव्याणां गुणानां कर्मणाञ्चैकान्त मेदोऽभ्युपगम्यते तान् प्रति तेषामेकखरूपत्वं साधनीयमित्याशयेनाह - तत्पुनरन्यत्रेति । तेषां मतं केवलं मिथ्याग्रहादेवोत्थितं न प्रमाणबलादिति सूचयति-मिथ्याग्रहोत्थापित इति । अन्यत्वमेव दर्शयति - कार्यद्रव्यमिति । एकखरूपत्वं साधयितुं प्रतिज्ञामारचयति - तान् प्रतीति । उत्क्षेपणादि धर्मित्वेनोपादाय तस्य द्रव्यस्वरूपत्वं साध्यते, अव्यतिरिक्तत्वं हेतुरिति भावः । अव्यतिरिक्तत्वञ्चेयता ग्रन्थेनोपपादितमेवेति नासिद्धता हेतोरित्याह- अनन्तरेति । ननु साध्यसाधनयोर्भेदाभावात्सिद्धसाधनं 25 दोष इत्याशंक्य द्रव्यार्थिकनयेन तयोर्भेदाभावेऽपि परमते भेदाभ्युपगमान्न दोष इत्याह- तत्स्वरूपमात्रमिति । शब्दबुद्ध्यादीति, स्वरूपशब्दाव्यतिरिक्तशब्दयोर्भेदात् तच्छब्दजन्यबुद्ध्योश्च भेदादिति भावः । घटभवनं हि घटादव्यतिरिक्तमिति घटस्वरूपमेव, यदि तद् घटस्वरूपं न स्यात्तर्हि तस्य घटव्यतिरिक्तत्वेन व्यतिरिक्तयोर्घटभवन योस्तादात्म्यातिरिक्तसम्बन्धासंभवाद्घटस्य भवनमेव न स्यात्, भवनमिदं घटस्येत्यपि न स्यादसम्बन्धात् यथा घटपटभवनयोर्नास्ति सम्बन्धस्तद्वदित्या - शयेनाह - यथा घट एवेति । दृष्टान्ते साधनवैकल्योद्भावने त्वाह-यद्यन्यदिति । द्रव्यलक्षणं भवनमेव सर्वात्मकमिति 30 समर्थयितुमाह-एवं पचिक्रियापीति । पाकादिभावप्रत्ययार्थक्रियाऽपि द्रव्यखरूपं नातिक्रामति कदापि क्वचिदपीत्याह - काष्ठादीति । काष्ठादिरूपा या पृथिवी तस्याः खखरूपभूता क्रियाया वृत्तिः, तत्रैव प्रतिनियतत्वादेवासौ ततोऽव्यतिरिक्त१ सि. क्रियादिद्रव्यसमवेतसर्वगतद्रव्याद्गुणेभ्यः । क. क्रियादद्रव्यसमवेतसर्वगतासर्वगतद्रव्याद्गुणेभ्यः । २ सि,
क. तथा ।
www.wwww
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/db43519f597eb2d14713c199522fd5630b14882c1a1ac740d26e050c84379820.jpg)
Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350