Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 317
________________ mmam द्वादशारनयचक्रम् [विधिनियमविधिः त्वान्नित्यत्वं नित्यत्वादीजानुत्पत्तिरतोऽपि तदेवोत्पद्यते तदेवावतिष्ठत इति स्ववचनादिविरोधा इति दूषणन्यायस्य व्यापितां दर्शयति । अथ मा भूवनेते दोषा इति स्तम्बादुत्तरकालं बीजोत्पत्तिरिष्यते ततः स्तम्बोत्तरबीजोत्पत्तेस्तु हेतोरङ्कुरवत् स्थितिभिन्नोत्पत्तित्वात् सर्वस्य द्रव्यात्मनोऽनित्यताऽव्यापिता च, एवं पूर्वाद्यभाव एव च, अभेदत्वात् । स्तम्बोत्तरबीजोत्पत्तेस्तु हेतोरङ्कुरवदित्यादि-यथाङ्कुरो बीजास्थितादुत्पद्यमानः स्थितादन्य उत्पद्यते, पूर्वदोषभयात् , पूर्वस्तम्बाच्च बीजं तथा सर्वापि स्थितिभिन्नोत्पत्तिः, तस्मात् स्थितिभि. नोत्पत्तित्वात् सर्वस्य द्रव्यात्मनोऽनित्यताऽव्यापिता च, यथाङ्कुरो बीजात् स्थितादुत्पन्नोऽनित्योऽब्यापि च तथा त्वदभ्युपगतप्रदीर्घद्रव्यात्मनोऽप्यनित्यत्वमव्यापित्वं च स्यात्तवैव, किश्चान्यत् एवं-पूर्वाद्यभाव 10 एव च, अभेदत्वात्-पूर्वमिदं बीजादि, उत्तरमिदमङ्कुरादीत्येतस्य चाभावः, कस्मात् ? अभेदत्वात् , अभिन्नं हि तद्वस्तु द्रव्यमक्रियम् , व्यापिस्वतत्त्ववीजाङ्कुरादिप्रादुर्भावस्य क्रियाविषयत्वात्तस्य प्रदीर्घत्व. कल्पना भ्रान्तित्वात् किं पूर्व ? किमुत्तरमिति पूर्वोत्तरस्थित्युत्पत्ति[प्र] कल्पवचनानुपपत्तिः।। अथोच्येत तदेवोत्पद्यते तदेवावतिष्ठत इत्यनेन वचनेन त्वयमर्थ एवं कथितो भवति उत्पत्तिरेवावस्थानमिति, यदि नोत्पद्यते नावतिष्ठेतानुत्पत्तिरूपत्वात् , तस्मात् खपुष्पवैलक्षण्ये15 नैवोच्यते यदेवोत्पद्यते तदेवावतिष्ठते नानुत्पत्तिकमवतिष्ठत इति; एवं सति यदेवोत्पद्यते तदेवावतिष्ठत इत्यस्येदं व्याख्यानं संवृत्तं यत एवोत्पद्यते तत एवावतिष्ठत इति, प्रागुक्तोत्पत्तस्थात्रैक्यवत् उत्पत्तिस्थित्यैक्ये उत्पत्तिरेवावस्थानमित्यापन्नमुक्तस्थितित्यागात् , न स्थिति रन्या काचिदुत्पत्तेरतश्च क्षणिकत्वापत्तिः, उभयात्यागाभिमतौ चानेकान्तापत्तिरभ्युपगमविरो(धिनी प्रक्रिया स्यादिति । 20...... अथोच्यतेत्यादि, यावत् खपुष्पवैलक्षण्येनैवोच्यत इति, स्यात् परिहारार्थव्याख्याऽऽशका तदेवोत्पद्यते तदेवावतिष्ठत इत्यनेन वचनेनेति स पुनरयमर्थ एवं कथितो भवति-उत्पत्तिरेवावस्थानमिति विनाशित्वात् कौटस्थ्यनित्यत्वेन तदेवोत्पद्यते तदेव नितिष्ठतीति विरुध्यत इति भावः । दूषणन्यायस्येति निखिलेषु कारणेध्वस्य न्यायस्य प्रवर्तनादिति भावः । अथैवं स्तम्बादेनित्यत्वेऽपि ततो बीजोत्पत्तेरभ्युपगमे उत्पत्तेः स्थितिसामानाधिकरण्यं न सम्भवतीत्याह-स्तम्बोत्तरेति। पूर्वदोषेति पूर्वस्तम्बनित्यत्वात्तदभिन्नत्वेन बीजानुत्पत्तिदोषभयादित्यर्थः, एवञ्च स्थित25 त्वेनाभिमतस्यापि बीजादेः स्तम्बादिकार्यतयाऽनित्यत्वं तथा तत्तत्कारणस्यापीति द्रव्यमात्रस्योत्पादादि स्याभाव इति भावः । एतदेवादर्शयति-यथाऽङ्कर इति, एवं पूर्वोत्तरभेदानां विनाशानुत्पादाभ्यामसत्त्वाद्वर्त्तमानस्यैवैकस्याङ्कु रादिभावस्य सत्यत्वेन पूर्वोत्तरभावप्रकल्पना न युक्ता वर्तमानकभावत्वादित्याह-एवमिति, अभिन्नं हीति वर्तमान ..एको भावो यतोऽभिन्नोऽत एव कर्त्तव्याभावादक्रियः, अक्रियत्वादेव च क्रियाविषयभूतस्याङ्कुरादिप्रादुर्भावस्य प्रकल्पना कारणस्य व्यापित्वप्रकल्पना च भ्रान्तिरेव, अक्रिये क्रियाविषयताभिमानात् तस्मान्न पूर्वोत्तरभाव उपपद्यत इति भावः । 30 अथ यदेवोत्पद्यते तदेवावतिष्ठते इति वाक्यं प्रकारान्तरेण व्यावर्णयति-अथोच्येतेति, त्पद्यत इतिशब्देनोच्यते तदेवावतिष्ठत इतिशब्देनोच्यत इति प्रकल्पनयोत्पादावस्थानयोरेकता प्रतिपादिता भवति, तथा च १सि. क. स्थित्यादन्यदुत्पद्यते । २ सि.क. मक्रिया। ३ क.xx सुदूरम् । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350