Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
wwww
अङ्कुराद्यनुत्पत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् अविशेषितत्वात् सर्वस्य व्याप्यस्य कार्यस्य व्यापकं कारणमुच्यते व्यापीति, व्यापिनः स्वतत्त्वमेवेत्यनुमतोऽशुः त्वयापि द्रव्यार्थवादायिणा, व्यापि स्वतत्त्वमस्येति वा विग्रहः, स च व्यापिखतत्त्वानुमतां. शुरेव तन्तुळप्यः, कारणमयत्वात् कार्यस्य, किमुक्तं भवति ? यथांशुमयस्तन्तुः अतोऽशुरेव सन्तुरिति दृष्टान्तः, अंशुरपि तन्तुः तन्तुरप्यंशुरिति वा, तथा बीजमयोऽङ्करः, बीजमेवाङ्करः, अङ्कुरोऽपि बीजं बीजमप्यङ्कर इति वा दार्टान्तिकः, तद्वर्णयति-प्रदीर्घद्रव्येत्यादि-प्रकृष्टदीर्घस्य द्राधीयसो द्रव्यस्य । मेादेरिव पूर्वोत्तरतया स्थित्युत्पत्तिविनाशावस्था व्यापिस्वतत्त्वानुमतबीजाङ्कुरत्वादय इत्यस्मिन् प्रकल्पे तदेवोत्पद्यते तदेवावतिष्ठत इत्युत्पत्तिस्थितिसामानाधिकरण्ये स्ववचनादिविरोधा न सन्ति, तस्य वस्तुनोऽवस्थामात्रभिन्नस्यानुत्पन्नाविनाशिनः स्थितिरेव स्यादित्यत्रोच्यते, एतस्मिन्नपि प्रकल्पे वीजस्य दार्टीतिकस्यांशूनां वा दृष्टान्तभूतानां वाशब्दादन्यस्य वा कस्यचिद्वस्तुनः प्रदीर्घस्यानुत्पादित्वादविनाशित्वाच नित्यत्वं नित्यत्वात् स्थितिरेव, नोत्पाद विनाशाविति कुतोऽङ्कुरो बीजात् ? कुतोऽशुभ्यस्तन्तुः ? अतोऽहु-10 रतन्त्वनुत्पत्तिरेवेति, ततः किमिति चेत् ? इति त एव विरोधाः, उत्पत्त्यभावात् पूर्ववत् स्ववचनादिविरोधास्तवस्था एवेति, पूर्वस्तम्बनित्यत्वाद्वा बीजानुत्पत्तेः, त एव विरोधा इति वर्तते, ननु त्वदुक्तेनैव न्यायेन व्यापिस्वतत्त्वानुमतपूर्वस्तम्बबीजत्वं प्रदीर्घद्रव्यस्थितत्वं चेति पूर्वस्तम्ब स्यानुत्पादाविनाशिकार्याग्यविशेषेण यतो व्याप्नोति, अत एव तत् व्यापीत्युच्यते, पिण्डशिवकस्थासकादिपरम्परपर्यायेषु मृदोऽनुवर्तनात् प्रदीर्घद्रव्यच तत् , अत एव तस्याः पूर्वकालोत्तरकालाः स्थित्यादयोऽवस्थाः पिण्डादिरूपाः पिण्डाद्यात्मत्वात्तस्याः, तथांशुस्तन्तोः कारण 15 तन्तुरपि पटस्य, तत्र व्यापिनः कारणस्य तन्तोरात्मतयाऽनुमतोंऽशुः, द्रव्यार्थवादाश्रयात् , अतश्च व्यापिस्वतत्त्वानुमताशुस्वन्तुर्भवतीति प्रथमव्याख्याऽर्थः, अत्र तन्तुपटादीनामंशुविकारत्वात् अंशुमयस्वन्तुरिति अंशुरेव तन्तुः, एवमङ्खरपत्रनाळ. काण्डादीनां बीजस्य व्यापिनः प्रदीर्घद्रव्यस्य विकारत्वाद्वीजमयत्वमतो बीज एवाङ्कर इति अङ्कराद्युत्पादादयो बीजस्यैवावस्था इति भावः । व्युत्पत्त्यन्तरमादर्शयति-व्यापि खतत्त्वमिति । अस्यांशोः खतत्त्वं खखरूपं व्यापि सर्वाणि कार्याणि व्यानो. तीत्येवमनुमतोंऽशुरेव तन्तुस्तन्तुरेवांशुः, पूर्वव्याख्यायां धर्मपरिणामोऽस्याञ्चावस्थापरिणाम इति प्रतिभाति, यथा मृदः पिण्ड- 20 शिवकस्थासकघटादयः, यथा वा घटस्य नवपुराणतादयः, व्याख्यानद्वयेऽपि द्रव्यार्थाश्रयात् व्यापिनो द्रव्यस्योत्पादादयोऽ.. वस्था इति स्थित्युत्पत्तिविनाशप्रकारैरवस्थितं तदेवोत्पद्यते तदेव नितिष्ठतीत्युच्यत इति नोकदोष इति शहार्थः । विग्रहद्वयेन कोऽर्थः पर्यवसित इत्यत्राह-किमुक्तमिति, आद्यव्युत्पत्त्यनुसारेणाह-यथांशुमय इति, अंशोयापिनस्तन्त्वादेस्तत्त्वतयाऽनुमतत्वात् धर्मिखरूपानतिक्रमादेवाभेदात् अंशुरेव तन्तुरिति भावः, अपरव्युत्पत्त्यनुसारेणाह-अंशुरपीति, भय पूर्वापरसकलावस्थासूत्पादविनाशवत्सु प्रदीर्घद्रव्यस्य व्यापिनोऽभ्युपगमेऽवस्थाव्यतिक्रमेऽपि तस्य सद्भावात् कौटस्थ्यमेव तस्स 25 स्यानिर्विकारनित्यत्वात् , अवस्थानामेवोत्पादविनाशित्वात् , तथा चान्वयिनोंऽशुबीजादेस्तन्त्वङ्कुरादीनामनुत्पत्तिरेव, बीजं विमष्टमकुर उत्पन्न इति हि दृश्यते, बीजस्य नित्यत्वे च कथमेतद्भवेदित्याशयेन समाधत्ते तस्य वस्तुन इति, अत्र पक्षे तस्य वस्तुनोsवस्थामात्रभिन्नस्यानुत्पन्नाविनाशिनः स्थितिरेव स्यादित्युच्यते इति योजना विज्ञेया । तदेव दर्शयति-एतस्मिन्नपीति, एवच स्थितिप्रकारेणैव यदि तदवतिष्ठते तर्हि कथमुत्पद्यते येन तदेवोत्पद्यते तदेव नितिष्ठतीति स्यात्, अन्यथा तथैवावतिष्ठमानं तदेवोत्पद्यत इति विरुद्धं स्यादित्यादिविरोधा भवन्तीति दर्शयति-इति त एवेति, अवस्थितत्वेनाभिमतस्य बीजादेरप्यनुत्पत्ति- 30 रेव पूर्वस्तम्बस्य नित्यत्वादित्याह-पूर्वस्तम्बेति, 'स्तम्बो गुच्छस्तृणादिनः' इत्यमरः, अस्य पूर्वस्तम्बस्य खतत्त्वं खखरूपं व्यापि सर्वकार्यव्यापनात्. यद्वाऽस्य व्यापि-कारणं पूर्वस्तम्बः खतत्त्वं स्वात्मभूतमिति व्यापिस्वतत्त्वानुमतपूर्वस्तम्बबीज तच प्रदीर्घद्रव्यं, कारणस्य व्यापित्वप्रदीर्घद्रव्यत्वयोस्तवाभिमतत्वात् , एवञ्च तस्य पूर्वीपर कालनिखिलावस्थाव्यापित्वेनानुत्पन्ना
१सि. क. तन्त्वनुपपत्तिः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b859de5910c7cc9ec9bd9543169faa6b443ec197c63a35bca548acf9e03e3623.jpg)
Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350