Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
प्रवृत्तिव्यापिता] न्यायागमानुसारिणीव्याख्यासमेतम्
५५५ तिष्ठत्यास्तेऽस्ति स्वरूपं न यजति परिणमति तथा तथा भवतीत्यर्थः, पचतिकृषतिलिखत्यादयः पच्यादयः, तेषामपि पच्यादीनामस्त्याद्यविशेषः, पाकस्य क्रियाफलत्वात् क्रियायाश्च हेतुफलरूपाभिन्नपरिणतित्वात् , पच्यते पचत्यात्मानं बीजमकरीभवति जायतेऽस्ति विपरिणमतीत्यायेकार्थत्वात् , तथा कृषति लिखति तथाऽऽत्मनः शिरां दर्शयति कण्डूयत इत्यायेकार्थम् , तथा तथा सर्वभाववृत्तेः । स्यान्मतमस्तु भुज्यादीनां सर्वभावव्यापिता, गतिस्थितिसत्ताविपरिणामाद्यनतिक्रमात् , पठिहसिविदि-6 श्वितिगड्यादीनां कथमिति चेदुच्यते भाषतिजानातिश्वेतत्यादीनामपि पूर्वोत्तरव्यक्त्यव्यक्तिभवनैकत्वादेव च, तथा तथा सर्वभावव्यापितेति वर्तते, भाष व्यक्तायां वाचि, ज्ञाऽवबोधने, श्विता वर्णे गडि वदनैकदेशे इत्येवमादीनां पूर्वोक्तपूर्वापरीभूतव्यक्तिलक्षणभवनस्यैकत्वात् , एकमेव हि पूर्वापरीभूतं भवनं गतिस्थित्यादिवत् क्रियात्वादित्युक्तम् , तथा लषत्यादिनामपि, पूर्वापरीभूतकभवनव्यक्त्यव्यक्तिलक्षणक्रियात्वानतिवृत्तेः सर्वभावव्यापितैव, पूर्वमभाषमाणो गच्छन् तिष्ठन्नुदासीनो वा पश्चाद्भाषते, पश्यति जानाति इच्छति 10 द्वेष्टि प्रयतते स्मरतीत्यादिषु तुल्यश्चर्चः, तस्मान्न काचिदपूर्वापरीभूता क्रियाऽस्ति क्रियात्वाच्च सर्वधात्वर्थाः सर्वधात्वर्थव्यापिन इति साधूक्तम् , एवन्तावत् प्रवृत्तिसामान्यमेव क्रियाप्रवृत्तिविशेष इत्युक्तम् । __ अधुना लक्षणान्तरं परीक्ष्यमत आह
यदप्यादिनैगमनयदर्शनमनवबुध्य पूर्वनयनिपातिस्थितिस्वरूपनिरूपणं क्रियते, सा तु द्रव्यावस्थाविशेषो गतिवदिति, यथा गतिव्यस्यावस्थाविशेषो बालकुमारादिवव्यादनन्या 15 तथा स्थितिरिति गतिस्थितिवच्च सर्वक्रिया इति ।
यदप्यादिनैगमेत्यादि, 'णेगेहिं मिणति माणेहिं णेगमो एस तस्स णेरुत्ती' । 'संगहिअ पिंडितत्थं
aamwww
पचतीति । पाकस्य सर्वभावव्यापित्वमाह-पाकस्येति । पचिधातोः पाकोऽर्थः, पाको नाम क्रियायाः फलम्। तथा च क्रियाफलयोः कार्यकारणभूतयोरभिन्नपरिणतित्वात् जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति षड्भावविकाराभिन्नार्थत्वात् सर्वभावव्यापितेति भावः। एवमितरेषामपि धात्वर्थानां सर्वभावव्यापित्वं प्रदर्शयति-भाषतीति पठिहस्योर्भाषधात्वर्थान्तर्गत-20 त्वात् विदेोधात्वर्थान्तर्गतत्वान्न शङ्काग्रन्थेनासङ्गतिर्बोध्या, पूर्वमभाषमाणोऽपठन्नहसन् पश्चाद्भाषते पठति हसति चेति अव्यकस्य व्यक्ततया भवनात्तेन सहैकत्वमिति सर्वाः क्रियाः पूर्वापरीभूता भवनाविशिष्टाः प्रवृत्तिविशेषत्वेनाभिमताः प्रवृत्तिसामान्यमेवेति सर्वासामेकत्वं विज्ञेयमिति भावः। एतदेव साधयति-एकमेव हीति । न्यायव्यापितामादर्शयितुमनेकान्युदाहरणानीति बोध्यम्। क्रियालक्षणं निगमयति-एवन्तावदिति अथ सत्त्वरजस्तमस्साम्यावस्थालक्षणप्रकृतिद्रव्यस्यावस्थाविशेषः कारकाणां प्रवृत्तिविशेषलक्षणा क्रियेति सांख्यलक्षणं निराकर्तुमाह-यदपीति।णेगेहिं इति, एतत्सदृश्शी गाथाऽऽवश्यकनियुक्तौ गाथामन्यत्राप-28 रार्धश्चान्यत्र दृश्यते, तद्यथा-'णेगेहिं माणेहिं मिणइत्ती णेगमस्स गेरुत्ती' ॥ ७५५ ॥ इति, ततश्च 'संगहियपिंडियत्य संगहक्यणं समासतो बिति'॥७५६॥ इति, किन्त्वत्र नैगमस्य विभागद्वयादिभ्य आरम्भात् विभागद्वयादेरेव विशेषसङ्कहत्वाचोभयं प्रदर्शयितुं गाधार्धद्वयं समुच्चित्यात्र टीकाकृद्भिरुपन्यस्तेति प्रतिभाति । तथा णेगेहिं मिणति माणेहिं इत्ययं पादो गाथालक्षणहीनो भासते। कैममनयस्यानेकप्रकारत्वात् भावो द्विविधः द्रव्यक्रियाभेदादित्येवं वस्तुनो द्वैविध्यप्रतिपादकं दर्शनमाद्यनैगमनयदर्शनमुच्यते तस्याथत्वच त्रित्वादिना विभागकरणापेक्षया प्रथमत्वात् , त्रैविध्यादिविषयदर्शनानि हि द्वितीयादिनैगमानि भवन्ति, अत्र नये स्थित्यादेठ्याव-30 स्थावर्णनं न युज्यते वस्तुनो द्वैविध्यात् , एतन्नये स्थित्यादेव्यावस्थावर्णनं तद्वत् क्रियाया लक्षणश्च तदेतन्नयखरूपाज्ञानविजृम्भि
१ सि. क. त्यादिदोषार्थत्वात् । २ कण्डूयत इत्यायेकार्थमिति वाक्यं प्रतिषु वृत्तरित्यनन्तरं दृश्यते ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/157d54b1c379c5ac52490283df6de99e91ba63513cf22ac134bc269f759bce90.jpg)
Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350