Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
mwwwww
५५८ द्वादशारनयचक्रम्
[उभयनयारे ततोऽर्थान्तरभूतां तां तदन्यगतिविचलनप्रतिबन्धात्मिकामवस्थां दर्शयति, आत्मनोऽक्रियात्वात् क्रियामन्तरेण कतुः कर्तृत्वाभावात् , तस्माद्युपत्तावव्युत्पत्तौ च यदि द्रव्यं ततोऽवस्था यतोऽवस्था ततो द्रव्यमिति विरुध्यते ।
(अत्रापीति) अत्रापि शरीरावस्थाक्रियात्वादन्यत्वम्-नन्वस्माभिरुपपादितं द्रव्यक्रियात्मक । सर्व वस्त्विति, तस्मादत्रापि शिलापुत्रकेण शीर्यते शरारुत्वाच्छरीरमिति शरारुर्भवति तेन शरारुणा
भूयत इति द्रव्यक्रियाभिधानं नातिवर्त्तते, तथा च द्रव्यस्यावस्था-द्रव्यमवतिष्ठते द्रव्येणावस्थीयते इत्यवस्थानस्य क्रियात्वानतिवृत्तेस्ततोऽन्यत्वमेव, एवं तावदव्युत्पत्ती, व्युत्पत्तावपि सामासिकपदत्वात् समासस्य च षष्ठीसमासत्वात् षष्ठ्याश्च कर्तरि विहितत्वात्-कर्तरि षष्ठीयं द्रव्यस्यावस्थेति द्रव्यमवतिष्ठत इत्यदि प्राग्वत् , सा यद्विषयमित्यादि यावत् तदन्यगतिविचलनप्रतिबन्धात्मिकामवस्थां दर्शयति; सा-षष्ठी 10 यद्विषयं द्रव्यस्य कर्तृत्वं-यां क्रियां साधयत् साधनं कर्त्त भवति तद्रव्यं ततोऽर्थान्तरभूतां तां-अवस्था
नक्रियां, दर्शयतीति सम्बध्यते, किं कारणं? आत्मनोऽक्रियात्वात्-तस्य द्रव्यस्य स्वयमक्रियात्वात् क्रियामन्तरेण कर्तुः कर्तृत्वाभावात् कर्तरि षष्ठी [न] स्यात् , ततः-तस्मात् द्रव्यादन्यत्र गतिः, अन्यस्य
गतिः, द्रव्याद्विचलनं-परिस्पन्दः परिणतिः पूर्वस्या औदासीन्यावस्थायाः प्रच्युतिः क्रियान्तरावस्थातो __ वा तयोरन्यगतिविचलनयोः प्रतिबन्ध आत्मा अस्या अवस्थानक्रियायाः सा तदन्यगतिविचलनप्रतिबन्धा15 त्मिका तां दर्शयति षष्ठीति, अथवा तदन्यगतिरिति-तस्मिंश्च नियमेन गतिर्विचलनं शेषं पूर्ववत् ,
पूर्वस्मिन् व्याख्याने भेदोऽनयोः, गतिर्देशान्तरप्राप्तिः[वि]चलनं स्वक्षेत्रेऽपि व्यावृत्ततेति, इह पुनरभेद इति विशेषः, तस्माद्व्युत्पत्तावव्युत्पत्तौ च यदि द्रव्यं ततोऽवस्थेति विरुध्यते, यतोऽवस्था ततो द्रव्यमिति विरुध्यते, आदिग्रहणात् लोके तथा दृष्टत्वात् प्रत्यक्षविरोधः, तथानुमेयत्वादनुमानविरोधः, तद्रूढेश्व
wwwmwmm
mmammmmawww
20 स्याह-शिलापुत्रकेण शीर्यत इति, अनेन क्रिया प्रतिपादिता । शरारुणा भूयत इति, अनेन द्रव्यं प्रतिपादितम् ।
एवं द्रव्यावस्थाशब्देनापि द्रव्यक्रियात्मकं वस्तूच्यत इति दर्शयति-तथाचेति । एवमव्युत्पत्तिपक्षाश्रयेग दोष आदर्शित इत्याह-एवन्तापदिति । द्रव्यस्यावस्थेति षष्ठीसमासत्वात् द्रव्यस्यावस्थानक्रियाकर्तृत्वेन कर्तृषष्ठ्यन्तत्वमिति व्युत्पत्तिपक्षमादर्शयति-व्युत्पत्तावपीति । सा यद्विषयमिति, इयं हि षष्ठी द्रव्यस्यावस्थानक्रियाकर्तृत्वं बोधयति द्रव्यस्य क्रियाहेतुत्वात् , एवं द्रव्यादवस्थाया अन्यत्वमपि दर्शयति, द्रव्यस्य क्रियातो भिन्नत्वात् , खयमक्रियमपि तत् क्रियाव25 द्भवति, अन्यथा तस्य क्रियाकर्तृत्वाभावेन षष्ठ्यनुपपत्तेरिति कर्तृत्वं दर्शितमिति भावः। अथ द्रव्यादन्यत्वं दर्शयतीत्याह
तत इति, तदन्यगतिविचलनप्रतिबन्धात्मिकामिति पदस्य गतिविचलनयोर्भेदमभेदञ्चाभ्युपगम्य द्विधा व्याख्यानं कर्तुकामः प्रथमं व्याख्यानं दर्शयति-तस्माद्रव्यादिति अन्यगतिश्च विचलनञ्चान्यगतिविचलने, तस्मादन्यगतिविचलने तदन्यगतिविचलने इत्येवं समासः, अवस्थानक्रिया हि द्रव्यादन्यत्रान्यस्य गतिं प्रतिरुणद्धि, तथा द्रव्याद्विचलनं-द्रव्यस्य विद्यमानावस्थायाः
प्रच्युतिः, द्रव्यस्य विद्यमानक्रियातोऽन्यस्याः क्रियायाः प्रच्युतिवा, तदपि प्रतिरुणद्धि षष्ठीति भावः । गतिविचलनयोरभेदमभ्युपेत्य 30 व्याचष्टे अथ वेति । पूर्वस्मिन्निति, पूर्वव्याख्यायां गतिविचलनयोर्भेदः, अत्र व्याख्यानेऽभेद इति विशेषः । भेदपक्षे गतिवि
चलनयोरर्थमाह-गतिरिति । व्युत्पत्त्यव्युत्पत्तिपक्षयोर्द्रव्यावस्थयोर्भेदात् अविकल्पितैकत्वे स्ववचनविरोध एवेति भावमाहतसादिति । प्रत्यक्षादिविरोधानादिना दर्शयति-आदिग्रहणादिति खवचनादिविरोध इत्यत्रादिग्रहणादित्यर्थः । लोकेऽपि
१.सि. क. दयुक्तम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350