Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
WdtabbuWMWW
षष्ठो विधिनियमविधिः
-- - एवं विधिनियमभङ्गारे द्रव्यक्रियात्मकवादे संहृते षष्ठनय आह
नन्वेवमुभयमप्यवस्तु, अनुपपन्नस्वावस्थत्वात् खपुष्पवत् , स्वा अवस्थाः स्थित्युत्पत्तिविनाशा द्रव्यस्य वा स्युः क्रियाया वा, ता यदि भावस्य ततो द्रव्यमनवस्थमिति द्रव्यप्रभेदा• सम्भवः खपुष्पस्येव, ततश्च सर्वप्रभेदनिर्भेदं बीजमिति द्रव्यलक्षणहानिः ।
नन्वेवमित्यादि, विचाराश्रयं दोषापादनसाधनम् , उभयमपि-द्रव्यं क्रिया चेति, अवस्तु, अनुपपन्नवावस्थत्वात्- अनुपपन्नाः स्वा अवस्था अस्य तद्भावात् , अनुपपनस्वावस्थत्वात् , खपुष्पवदिति, कास्ता अवस्थाः ? उच्यते स्वा अवस्थाः स्थित्युत्पत्तिविनाशाः, ताश्च द्रव्यस्य वा स्युः क्रियाया वा, किश्चातः ? ता यदि भावस्य-ताः स्थित्यादयः प्रागुक्ततथा[भवनाविना]भूतसन्निहितवस्तुत्वव्यक्तिलक्ष10 णायाः क्रियाया इष्यन्तेऽवस्था इति, ततो द्रव्यमनवस्थं प्राप्तम् , अवस्थालक्षणत्वादुभयोरन्यतरकल्पनावे
यादवस्थाव्यतिरिक्तलक्षणाभावात् , भवतु द्रव्यमनवस्थं को दोष इति चेदुच्यते द्रव्यमनवस्थमिति द्रव्य. प्रभेदासम्भवः प्राप्तः, इतिशब्दस्य हेत्वर्थत्वादनवस्थत्वादित्यर्थः, द्रव्यप्रभेदा रूपादिगत्यादिविवर्ताः ते न सम्भवन्त्यनवस्थत्वात् असत्त्वात् , खपुष्पस्येव, ततश्च यदुक्तं द्रव्यस्य लक्षणं [तस्य हानिः, कतमस्येति चेदुच्यते-सर्वप्रभेदनिर्भेदं बीजमित्यस्य, तस्मानास्ति द्रव्यमनवस्थत्वात् खपुष्पवत् ।
16 अथास्याप्युभयस्य परस्परनिरपेक्षखातंत्र्ये द्रव्यभावयोरनुपपन्नस्थित्युत्पत्तिविनाशवावस्थयोरभावत्वं खपुष्पवदतः परतः
खतश्च तब्यक्त्याकृत्याख्यं गुणप्रधानभावेन द्रव्यादि सत् परतः सत्तादि खत इत्यसदपि भवतीति विधिनियमे विधीयते इति विधिनियमविधिदर्शनमुत्थापयति-एवं विधिनियमभङ्गार इति । पूर्वपक्षे दोषं साधनद्वारेणापादयति-नन्वेवमिति, द्रव्यक्रिययोः परस्परनिरपेक्षखातंत्र्येऽवस्तुत्वं प्रसज्यत इत्यर्थः । साधनार्थमाह-अनुपपन्ना इति, अस्य-उभयस्य द्रव्यक्रियात्मनः । पूर्वनये सम्मूञ्छितसर्वप्रभेदनिर्भेदं बीजं द्रष्यमिति द्रव्यलक्षणम् , तथाभवनाविनाभूतसन्निधिवस्तुत्वव्यक्तिः 20 क्रियेति च क्रियालक्षणमुक्तम्, तत्र स्थित्युत्पत्तिविनाशलक्षणा अवस्थाः कस्याभ्युपगम्यन्ते किं क्रियायाः,आहोखित् द्रव्यस्येल्ला- शंक्यान्यतरस्य तदङ्गीकारे उभयोरवस्तुत्वं प्रतिपादयितुं वादिभुखेन प्रश्नमुच्चारयति-किचात इति, ता द्रव्यस्य क्रियाया वा
भवन्तु तेन किं नः छिन्नमिति भावः । दोषमुद्धरति-ता यदीति । तथाभूतेति पचिपठिगम्यादिक्रियाविशेषरूपेण भवनयोग्यतया यत् यत्र शक्त्यात्मना सन्निहितं सद्व्यक्तीभवति तथाविधा क्रियेति भावः । अवस्थावत्त्वमेव द्रव्यस्य क्रियायाश्च लक्षण
नान्यत् , तत्रैकस्यावस्थावत्त्वेऽपरस्य चातथात्वे तथाविधस्य कल्पनैव व्यर्था, लक्षणाभावादित्याह-अवस्थेति । द्रव्यस्यानव25 स्थत्वे ततो रूपादिप्रभेदाः पचिपठ्यादिक्रियाप्रभेदाश्च न स्युरित्याह-द्रव्यमनवस्थमितीति । रूपगत्यादिविवर्ता इति एकस्य तत्त्वादप्रच्युतस्य निष्क्रियस्य सक्रमस्येव प्रकाशनं विवर्त्तः, तथा चाप्रविभागमपि द्रव्यं समाविष्टसर्वशक्तिदेशकालाभ्यां प्रविभक्तमिव चकास्तीति तत्प्रविभागानुसारेण जन्मनाशौ समस्तक्रियाभेदानुयायिनौ व्यावहारिकाविति यदभिमन्यते तन्न सङ्गच्छते द्रव्यस्यानवस्थत्वेन खपुष्पस्येवासत्त्वादिति भावः । द्रव्यस्य लक्ष्य स्याभावादेव तल्लक्षणमपि नोपपन्नमित्याह-ततश्चेति । सर्वप्रभेदाश्रयस्य खतः खरूपेण समवस्थानरूपस्य सर्वबीजभूतस्य द्रव्याख्यस्यानवस्थत्वेऽपि यद्यभ्युपगम्यते तर्हि तत् क्रियैव स्यात्
सि. क. अनवस्था।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/708651369bbcc70700daf4a8c6dd075a48fd146d66b84ba5585e841e253fc98f.jpg)
Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350