Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
९७२ द्वादशारनयचक्रम्
[विधिनियमविधिः वनुत्पत्त्यविनाशदोषौ स्याताम् , अङ्कुरोत्पत्तौ तस्यैव विनाशित्वात् , न बीजं विनष्टं नाङ्कुर उत्पन्नः, विनष्टुरुत्पत्तुश्चाभेदात् ।
(देशेति) देशकालादि[भेदा]भावादस्त्विति चेत् स्यान्मतं एकत्वादुत्पत्त्यादिभेदैक्याद्यदेवोत्पद्यते तदेव विनश्यतीत्यस्तु तर्हि को दोष इत्यत्र दोषकुतूहलञ्चेबूसः, यदि वीजाङ्कुराद्ययुगपद्भाविनामपि 5 पृथिव्यादियुगपद्भाविभेदमूलत्वाद्यदेवोत्पद्यते तदेव विनश्यति ततोऽङ्करोत्पत्तौ तस्यैव विनाशित्वमिति दोषः, उदाहरणेन स्फुटीक्रियते-यस्माद्वीजोच्छूनमूलादिपूर्वभेदानां पत्रनालायुत्तरभेदानाञ्च विनाशावस्थस्वादङ्कुर एवैक इति सत्यम् , ततोऽङ्करोत्पत्त्याऽयमङ्कर एव विनश्यति ततश्च दृष्टेष्टविरुद्धावनुत्पत्त्यविनाशदोषौ स्याताम् , अङ्कुरोत्पत्तौ तस्यैवाङ्करस्यैव विनाशित्वान्न बीजं विनष्टं नाङ्कर उत्पन्नः, विनष्ठुरुत्प
तुश्चाभेदात् , भेदे तु सति युज्येत बीजं विनष्टमङ्कुर उत्पन्न इति, स चोत्पन्नश्चेन्न विनष्टः विनष्टश्चेन्नो10 त्पन्न इति उभयाव्यवस्थानान्नोत्पन्नो न विनष्ट इति ।
अस्तु नामानुत्पन्नोऽविनष्टश्च को दोष इति चेदुच्यते नैक एव, किं तर्हि ? सर्व एव वचनादिविरोधाः, अङ्कुरपत्रादिनिराकरणादपि च लोकादिविरोधाः।
(अस्त्विति) अस्तु नामानुत्पन्नोऽविनष्टश्च किं नामको ममायं दोषो न्यायलक्षणोक्त इति चेदुच्यते नैक एव, किं तर्हि ? सर्व एवेति वचनादिविरोधाः, उत्पद्यते चेन्न विनश्यति विनश्यति चेन्नो16 त्पद्यते, त्वया चोच्यते यदेवोत्पद्यते तदेव विनश्यतीति देशकालादिभेदाभावे कथमूर्द्धपदनविविधादर्शनभेदेन तदेवे]ति चाभेदेन निर्देशोऽविरुद्धार्थोऽतः स्ववचनविरोधः, उत्पत्तिविनाशयोर्वा रूढिभेदादे
miwww
देशकालादिभेदकाभावेन द्रव्यस्याविभागावस्थत्वादित्यर्थः । अत्र पक्षे दोषमुद्भावयति-यदीति, अङ्कुरे दोषप्रदर्शने कारणमादर्शयति-बीजाङरादीति, बीजाङ्कुरादयो ह्ययुगपद्भाविनो भावाः, ते च युगपद्भाविपृथिव्यादिभावव्यतिरेकेण न भवन्तीति भावः, एतेन देशकालादिभेदसत्त्वमादर्शितम् । कथमङ्कुरोत्पत्तौ तस्यैव विनाशित्वप्रसङ्ग इति चेत्तमुदाहरणेन स्फुटयति-यस्मादिति, 20 विविधमदर्शनमनुपलब्धिरभावो विनाश इति विनाशपदव्यावर्णनात् अङ्कुरकाले बीजोच्छूनमूलादिपूर्वभेदानां पत्रनालाद्युत्तरभेदानाश्चादर्शनेन विनाशावस्थत्वात् अङ्कुरस्यैव सत्वात्तस्योत्पत्तौ तस्यैव विनाशित्वं स्यादिति भावः । अनुत्पत्त्यविनाशदोषावादर्शयति-अहरोत्पत्ताविति यस्योत्पत्तिस्तस्यैव विनाशाद्वीज विनष्टमङ्कर उत्पन्न इति दृष्टस्येष्टस्य चासम्भवानुत्पत्तर्विनष्टश्चाभेदेन बीजमुत्पन्नं न तर्हि तद्विनष्टं यदि विनष्टं न तात्पन्न मित्युत्पादविनाशयोभैदेन व्यवस्थाविधानासम्भावादुभयोरव्यवस्थितत्वेना
भावापत्त्या नोत्पत्नोऽङ्करो न वा विनष्ट इति अनुत्पत्त्य विनाशदोषौ स्यातामिति भावः। अत्रापीष्टापत्तौ दोषमाह-अस्तु 25 नामेति । यदेवोत्पद्यते तदेव विनश्यतीति खीकृत्यानुत्पादविनाशयोरिष्टापत्तौ दोषमादर्शयति-नक एवेति, अत्र पक्षे नैक एव दोषः, किन्तु सर्व एव खवचनादिविरोधदोषा भवन्तीति भावः । वचनविरोधं दर्शयति-उत्पद्यते चेदिति, उत्पादविनाशयोर. भेदेनोत्पादप्राधान्ये न विनाशः, विनाशप्राधान्ये वा नोत्पाद इति वस्तुस्थितेः यदेवोत्पद्यते तदेव विनश्यतीति तवाभिधानं विरुद्धार्थ भवेत् , देशकालादिभेदाभावेनोत्पादविनाशयोभिन्नस्वभावयोरभावात् कथमूर्ख पदनलक्षणामुत्पत्तिं विविधादर्शनलक्षणं
विनाशमभ्युपेत्य यदेव तदेवेत्यभेदेन निर्देशः क्रियते विरुद्धार्थत्वात् , तस्माद्देशकालादिभेदाभावादस्त्विति वचनेन यदेवोत्पद्यते 30 तदेव विनश्यतीति वचन विरुध्यत इति स्ववचनविरोध इति भावः । आदिपदग्राह्यानाचष्टे-उत्पत्तीति, उत्पादोऽन्यार्थो लोके
सि. क. विधिनादर्श । २ सि. क. निर्देशाद्विरुः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d936a8528986fedd3b466691be1d26572e4a5f68c6c955194992357128769eac.jpg)
Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350