Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 283
________________ ५५० द्वादशारनयचक्रम् [ उभयनयारे स्यादिति, यदि स्यान्मतं विरोधित्वादित्येतदनैकान्तिकमभावप्रसङ्गात् , गतेरभावो गत्या विरुध्यते प्रकाशाभावेनेव तमसा प्रकाशः, यथा त्वन्मतेनेव-ननु प्राग् गतिरेव क्रियान्तरप्रादुर्भावेनानभिव्यक्तिं नीयमाना भाव एवेत्युक्तम् , तत्र स्थित्या विरोधवत् खपुष्पादिना गत्यभावेनापि विरोधः, तत्र तद्विरोधित्वात्तदविनाभाव ईति गतिरभावाविनाभाविनी स्यात्तद्विरोधित्वात् , यच्च यद्विरोधि तत्तेना । विनाभावि दृष्टम् , यथा गतिः स्थित्या, खपुष्पादेर्वा भावत्वमेव स्याद्गतिविरोधित्वात् स्थितिवत् , एवं तदविनाभावित्वे सति कुत एतद्भावविषयमेव एतदभिधानं स्थितिरिति, खपुष्पादिरित्यभावविषयमेवैतदिति वा कुतः ? विशेषो वाऽत्र वाच्य इति । अत्र ब्रूमो यद्यभावोऽपि भावेनाभावेन वा भावो विरुध्यते तावुभौ भावावेव तर्हि, विरोधित्वात् यत्किञ्चिद्वद्देशतः कालतो वा, गत्यभावमात्रविषयत्वे चानुपपद्यमानस्थितिर्गति10 निवृत्तिरिति स्यात् तथा च कल्प्यमानायामनुपपद्यमानस्थिती गतिस्थित्यायेकभवनाविनाभूतद्रव्यविनाशविषयं स्थानमित्यभिधानं स्यात् , न चैवं द्रव्यस्य कूटस्थनित्यत्वाद्भवितुमर्हति, तस्मादेव च गतिनिवृत्तिः स्थिति भावः खपुष्पादिश्च, तस्माद्गत्यभावलक्षितभावविशेषस्थित्यविनाभाव्येव द्रव्यमिति । __ अत्र ब्रूमो यद्यभावोऽपीत्यादि, खपुष्पादेर्विपक्षं कृत्वा भवेन्नानिष्टापादनम् , किं विशे15षेणोक्तेन ? यथा स्थितेरभावत्वायुक्तिस्तथा खपुष्पादेरित्यभिप्रायः, तत्कथं भाव्यत इति तदुच्यते-यद्यभावो भावेन अभावेन वा भावो विरुध्यते तावुभौ यो विरुध्येते भावावेव तर्हि विरोधित्वात् , यत्किश्चिद्वदित्युदाहरणसौलभ्यं दर्शयति, अहिनकुलादिवत् घटपटादिवत् घटकपालादिवद्वा सर्वत्र सहानवस्थानलक्षणविरोधदर्शनादेशतः कालतो वेति, तस्मात् खपुष्पादेरपि भावत्वं नानिष्टमिति, यदपि च त्वया स्थित्यभिधानमभावविषयमिति मन्यते तस्यापीयमुपपत्तिः स्याद्भवन्ती तद्यथा गत्यभावमात्रविषयत्वे 20 तद्विरुद्धत्वं स्थितिलक्षणे भावे गत्यभावे च विद्यत इत्यनैकान्तिकमिति शङ्कते-स्यान्मतमिति । गतिस्तु भाव एवेत्युक्तमित्याहननु प्रागिति गतिर्भावः क्रियान्तरेणाभिव्यक्ति नीयमानत्वात् पचनादिवदिति भावः। गतेः स्थित्या विरोधस्येवान्येनापि विरोधो दृष्ट इत्याह-तत्रेति गतावित्यर्थः । गतिरभावाविनाभाविनी अभावविरोधित्वात् स्थितिवदित्याह-तत्र तद्विरोधित्वादिति । अभावविरोधित्वस्याभावाविनाभावित्वव्याप्तत्वेऽपि स्थितेर्भावत्वमिष्यते चेत्तर्हि खपुष्पादेरपि भावत्वं स्यादित्याह-खपुष्पादे ति, गतिविरोधित्वात् स्थितेरिव खपुष्पमपि भावः स्यादिति भावः । एवञ्च तद्विरोधित्वेन तद विनाभावित्वस्य स्थितिखपुष्पयोः 25 समानत्वेऽपि स्थितिशब्दो भावमेव वक्तिनाभावम् ,खपुष्पशब्दोऽभावमेव वक्ति न तु भावमिति कुतो वैषम्यम् , विशेषहेत्वभावादिति दर्शयति-एवमिति। तद्विरोधित्वस्य भावत्वव्याप्तत्वात् खपुष्पादौ यदि तद्विरोधित्वमभ्युपगम्यते तर्हि स्यात्तस्यापि भावत्वम् किं नः छिन्नमित्याशयेन समाधत्ते-अत्र बम इति,एवञ्च खपुष्पादिर्न व्यभिचारापादकः तद्विरुद्धत्वस्य भावधर्मत्वात्तुच्छेऽवृत्तरित्य । एतदेवाचष्टे-खपष्पादेरिति । यदि तत्रापि हेतुरभ्युपेयते तर्हि सोऽपि भाव एवेत्याह-किं विशेषणोक्तेनेति। हेतुबलादेव भावत्वात् तत्सत्त्वे स्थितेरिव खपुष्पादेरप्यभावत्वमयुक्तमेव स्यादित्याह-यथा स्थितेरिति । भावत्वमेव समर्थयति30 यद्यभाव इति भावयोर्विरोधित्वञ्च देशतः कालतो वा सहानवस्थानरूपम् , यथाऽहिनकुल योः घटपटयोर्देशतः घटकपालयोश्च कालत इत्याह-अहिनकुलादिवदिति । यदि स्थितिर्गत्यभावविषयैव भवेत्तदा दोषमभिधत्ते-यदपि चेति गतिनिवृत्तिः सि. नास्तीदं पदम् । २ सि. क. भावात्त इति। ३ सि. क. भावाननि० । ४ सि. क. योविरुध्यते । ५ सि. क. त्वचा। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350