Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
भाव एव गतिस्थिती ]
न्यायागमानुसारिणीव्याख्यासमेतम्
५४९
यदि स्थितिर्नामेत्यादि, स्थितेर्भावत्वानभ्युपगमे द्वयी गतिः स्थितिशब्दस्य स्यात्, तृतीयविकल्पाभावात्, यद्वा स्थित्यभिधानमवस्तुकं यद्वा द्रव्यमात्रविषयं स्यात्, किचात: ? इदमतो भवति दोषजातम्, अवस्तुकत्वे विवक्षाशब्दयोरप्रवृत्तिप्रसङ्गः - यद्यवस्तुविषयं स्थितिशब्दवचनं वक्तुमिच्छा विवक्षा सा स्वनिश्चितमर्थं परं प्रत्यायेयामीति जायते, अर्थाभावाच्च न जायते, तथा चाभिधीयतेऽनेनेत्यभिधानं स्थितिशब्दः, तस्याभावः स्यादर्थाभावात्, काकवासितादिवदनर्थकं वा तत्स्यादिति, एवं 3 तावदस्तुकत्वे दोष:, अथ द्रव्यमात्रं स्थितिः द्रव्यस्याविरोधाद्गतावपि स्यात्, यथा देवदत्तसद्भावाद्गत्यविरोधाच्च देवदत्तो गच्छतीत्यत्र देव [ दत्त ] त्वाभिधानं प्रवर्त्तते तथा देवदत्तस्तिष्ठति गच्छति चेत्येतद्भिधानं प्रवर्त्तेत, उभयत्र द्रव्यस्य सत्त्वाद्विशेषाभावाच्च एवं दोषदर्शनान्न गत्यभावमात्रं स्थितिः, यतस्तु खल्वित्यादि विरोधाविरोधद्भाव एव गतिस्थिती - गतिस्थित्योः परस्परतो विरोधात् देवदत्तद्रव्येण सहाविरोधाद्भाव एव गतिस्थिती द्रव्यवत् प्रन्थो गतार्थो यावद्भवनान्यत्व एव गतिविरोधिनी स्थितिरिति, 10 भवनान्यत्व इति द्रव्यभवनार्दनन्यैव गतिः स्थितिर्वा इति प्रवृत्तिभवनान्यत्व एवेति यथोपक्रान्तमुपसंहरति ।
स्यान्मतं विरोधित्वादित्यनैकान्तिकमभावप्रसङ्गात्, गतेरभावो गत्या विरुद्ध्यते प्रकाशाभावेनेव तमसा प्रकाशः त्वन्मतेनेव, स्थित्या विरोधवत् खपुष्पादिना गत्यभावेनापि विरोधस्तत्र तद्विरोधित्वात्तदविनाभावात्, खपुष्पादेव भावत्वमेव स्यात् गतिविरोधित्वात् 15 स्थितिवत्, एवं सति कुत एतद्भावविषयमेव, अभावविषयमेवैतदिति कुतः ? इति ।
स्यादिति गतिद्वयव्यतिरिक्तगतेरभाव इत्याह-स्थितेरिति । गतिद्वयं प्रदर्शयति यद्वेति । तत्र प्रथमपक्षे दोषमाह - अवस्तुकत्व इति, विवक्षापूर्विका हि शब्दप्रवृत्तिः, तत्र यदि स्थितिरवस्तु तर्हि तत्र विवक्षाऽनुदयेन शब्दप्रवृत्तिर्न स्यादिति भावः । इदमेव स्फुटयति- यद्यवस्तुविषयमिति, गतिनिवृत्तिर्यद्यभावमात्रं तर्ह्यवस्तुत्वात् स्थितिशब्दोऽनभिधानं भवेत् तेन कस्यचिदर्थानभिधानादिति भावः । ननु अभावोऽसन् अवस्तु शशशृङ्गम् निवृत्तिरित्यादयः शब्दा अपि 20 असदर्थबोधका दृष्टाः, अन्यथाऽसदिदमिति परप्रतिपादनासम्भवः स्यात्, हरिणाप्युक्तम् 'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' । इति, तस्मान्नानभिधानं स्थितिशब्द इत्याशङ्कायामाह - काकवासितादिवदिति । अथ द्वितीयपक्षे दोषमाहअथ द्रव्यमात्रमिति, यदि स्थितिशब्दस्य द्रव्यमर्थस्तर्हि तस्य गतौ स्थितौ वैकरूपत्वाद्गच्छत्यपि तिष्ठतीत्यभिधानं प्रवर्तेतेति भावः । विशेषाभावाच्चेति गच्छति द्रव्ये गच्छतिशब्द एव प्रयोक्तव्यो न तु तिष्ठतिशब्द इत्यत्र नियामकाभावादित्यर्थः । उपसंहरति - एवमिति तदेवं स्थितेर्गत्यभावमात्रत्वे दोषदर्शनान्न तन्मात्रं स्थितिः किन्तु गतिविरोधिभावविशेष एवेति भावः । 25 अथ गतिस्थित्योर्भावत्वं परस्परतोऽन्यत्वं च साधयति - यतस्तु खल्विति अत्र मूलं सम्यङ्नोपलब्धम् । यथा गतिस्थित्योर्द्रव्येण सहाविरोधाद्भावत्वम्, तथा भवनस्य प्रवृत्तिलक्षणस्यान्यान्यत्व एव गतिस्थित्योर्विरोधः सम्भवति, अतो विरोधाविरोधाद्भावत्वं गतिस्थित्योस्तथा च स्थितिर्भाव एव तद्विरुद्धत्वादिति भावः । अथ विरोधित्वं तयोर्न सम्भवति भावाभावयोरेव विरोधात्, दृष्टं हि प्रकाशाभावस्वरूपेण तमसा प्रकाशस्य विरोधः, गतेश्च स्थित्या विरोधवत् खपुष्पादिनापि विरोधोऽस्ति तत्रानेकभावैर्विरोधकल्पनापेक्षया गत्यभावेनानेकभावनियतेन विरोधो लाघवाद्युक्तः, अस्ति हि गत्यभावः आसनशयनादिकालेऽपीति 30
१ सि. क. भवत्वान्नभ्यु ० । २ सि. क. त्याययामिति । 'भवनादननैव ।
Jain Education International 2010_04
३ सि. क. 'विरोधिभावावस्तुस्थितिः । ४ सि. क.
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/62c64e06a1102bcb6b01effd542c046ca257f0dd69b6c4c09984fc30f3f47c26.jpg)
Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350