Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
नत्रर्थः] न्यायागमानुसारिणीव्याख्यासमेतम्
४९३ भाववाचित्वात् , स कोऽन्यश्चेतनात् , अन्य आत्मैवेति चेदुच्यते स्पर्शास्पर्शादिधर्मणः तस्यैवोपयोगाद्यस्पर्शरूपादन्येन रूपेण स एव स्पर्शादिमान् ज्ञानावरणादिकर्मरूप आत्मा, तेन चेतनादन्येनाचेतन इति चेतन एवोक्तः।
न तु भवन्मतात्यन्तचेतनाभावरूपेण चेतनो न भवत्यचेतन इति चेतना न भवत्यचेतनेति ज्ञानादि न भवतीत्यज्ञानादि वोच्यते किन्तु चेतनाया अन्याऽचेतना स्पर्शादि, ज्ञानादेरन्यदज्ञानादीति, प्रसज्यप्रतिषेधस्तु नेष्यते यथा चेतनो न भवत्यचेतन इत्यादिरिष्यते त्वया ततस्तथा सर्वतो व्यावृत्तेश्चेतनाचेतनयोर्ध्यावृत्तिः स्यात् , निर्विशेषव्यावृत्यर्थत्वान्नमः स्वतोऽपि व्यावृत्तेः खपुष्पवदसत्त्वादन्यत्वाच्च तत्त्वमेव चेतना ।
(न विति) न तु भवन्मतात्यन्तचेतनाभावरूपेण प्रसज्यप्रतिषेधाख्यस्य विकल्पान्तरस्याभावार्दुच्यते चेतनो न भवत्यचेतन इति, तथा चेतना न भवत्यचेतनेति नोच्यते, किं तर्हि ? चेतनाया 10 अन्याऽचेतना, का सा? स्पर्शादीति, तथा ज्ञानादि-ज्ञानदर्शनवीर्यादि] न भवत्यज्ञानादि [इति] नोच्यते किं तर्हि ज्ञानादेरन्यदज्ञानादि स्पर्शायेव, अचेतनाज्ञानयोभूय उदाहरणं चेतनात्मनो द्रव्यस्य निर्देशेनापरितुष्टस्य परस्य तदभिप्रेतपर्यायनिर्देशेन प्रतिपादनार्थमज्ञानादि वेति, कियती वोदाहरणमाला क्रियते योऽप्यज्ञानसंशयविपर्ययज्ञानादिर्ज्ञानाद्भिन्न इत्यभिमतो धर्मकलापः सोऽपि ज्ञानाज्ञानात्मरूपादेरभिन्न एवेति ज्ञानादिरूपेणोच्यत इति, यद्येवं को न्यायो नेष्यतेऽन्यः?, स प्रसज्यप्रेतिषेध आख्यायते । चेतनो 15 न भवत्यचेतन इत्यादिरिष्यते त्वया तत एवं सति तथा तेन प्रकारेण सर्वतो व्यावृत्तिः घटः पटो न भवति इति पटोऽपि घटो न भवतीति परस्परव्यावृत्तिवत् सर्वभावव्यावृत्तेश्चेतनाचेतनयोावृत्तिः ततश्च सर्वतो व्यावृत्तरयुक्तः प्रसज्यप्रतिषेधः निर्विशेषव्यावृत्त्यर्थत्वान्नब इति । स्यान्मतं स्वतस्तु शङ्कते-स कोऽन्य इति । किञ्चिच्चैतन्यगुणविशिष्टादात्मनोऽन्यः । किश्चिञ्चैतन्यगुणविशिष्ट आत्मैवाचेतन इति दर्शयतिस्पर्शास्पर्शादीति, आत्मा हि पूर्वोदितरीत्या पुद्गलात्मरूपोऽत एव स्पर्शास्पर्शादिधर्मा, तथा चोपयोगलक्षणास्पर्शादि- 20 गुणविशिष्टादात्मनोऽन्यः स्पर्शादिगुणविशिष्टः ज्ञानावरणादिकर्मरूप आत्मैवाचेतन उच्यत इति भावः । चेतनादन्योऽचेतन इत्येवोच्यते, न तु चेतनो न भवतीत्यचेतन इत्युच्यते, पुद्गलाकाशधर्माधर्माणामात्मना सहैकद्रव्यतायाः साधितत्वात् सर्वेषां चेतनरूपेण भवनान्न तादृशः कश्चिदस्ति यश्चेतनो न भवतीत्यचेतनः स्यादित्याशयेनाह-न त्विति । नत्रः प्रसज्यप्रतिषेधः पर्युदासश्चेत्यर्थद्वये प्रसज्यप्रतिषेधस्यात्यन्ताभावरूपस्यानुपाख्यायमानस्वरूपत्वेन नअर्थत्वासम्भवात्तद्बोधकानां चेतनो न भवतीत्यचेतनः, चेतना न भवतीत्यचेतना ज्ञानादि न भवतीत्यज्ञानादीति विग्रहाणामसंभवात्तथा न विगृह्यतेऽस्माभिरित्यादर्शयति-न तु भवन्मतेति । पर्युदासबोधकं खाभिलषितं विग्रहमादर्शयति-चेतनाया इति, नज्युक्तमिवयुक्तच्चान्यस्मिन् 25 तुल्येऽधिकरणे वर्तत इत्यस्पर्शरूपोपयोगलक्षणचेतनातोऽन्यस्पर्शादिरेवाचेतनाशब्देनोच्यत इति भावः । चेतना न भवत्यचेतना, ज्ञानादि न भवत्य ज्ञानादीत्युदाहरणप्रदर्शनं द्रव्यानभ्युपगन्तारं पर्यायवादिनं प्रतीत्याह-अचेतनेति । प्रसज्यप्रतिषेधपक्षे दोषमाह-चेतनो न भवतीति, अत्र यथा चेतनसामान्यप्रतिषेधे सर्वव्यावृत्तिश्चेतनाचेतनयोरैक्यात् तथा घटः पटो न भवतीत्यादिनापि पटव्यावृत्तिवत्सर्वव्यावृत्तिः स्यात् पटस्थापि सर्वात्मकत्वात् तस्मानिर्विशेषं व्यावृत्तिः स्यादिति जगतः शून्यताप्रसक्तिरेवेति भावः । ननु घटः पटो न भवतीत्यत्र ना घटव्यतिरिक्तसर्वनिषेधे कृते सर्वप्रकारेण पटादेनिषेधे वा 30
सि. क. 'भावादुच्य० । २ सि. क. नोच्यते ज्ञानादि-ज्ञानदर्शनवीर्यादि न भवतीति इत्यधिक दृश्यते । ३ सि.क. तनज्ञान। ४ सि.क. रूपादिभिन्न । ५ सि. क. प्रतिषेधख्याते।
mammnama
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ac914d13054d4750493deb251a7b311cf46db74131fe48877603a123bf4205ef.jpg)
Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350