Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
आकाशस्याप्यस्थितत्वम् ]
न्यायागमानुसारिणीव्याख्यासमेतम्
५४५
अगत्यादित्वाच्च नासत्त्वं हेत्वसिद्धेरेवोक्तवद्गत्यादिस्वरूपत्वात् सततभवनस्य, नन्वगमनस्थानञ्चाकाशं भवत्येव, तत्र किमगत्यादित्वादसत् स्यात् खपुष्पवत् ? उताकाशवत् सत् स्यादिति सन्देहहेतुता ।
( अगत्यादित्वाचेति) अगत्या दित्वाच्च नासत्त्वं हेत्वसिद्धेरेवोक्तवद्गत्यादिस्वरूपत्वात् सततभवनस्येति, अभ्युपगम्याप्यगत्यादिहेतुसिद्धिमनैकान्तिकत्वं ब्रूमः, नन्वगमनस्थानचाकाशं अगच्छदतिष्ठञ्च व्योम भवत्येव, तत्र किं अगत्यादित्वादसत् स्यात् खपुष्पवत् ? उताकाशवत् सत् स्यात् ? इति सन्देह हेतुतेति ।
स्यान्मतमगत्यस्तु कथमस्थानमाकाशम् ? नित्यस्थितत्वात् तस्माद्गतित्वादिति संशयहेतुता स्यात् [ अतः ] अस्थानत्वा दित्युक्तमित्यत्रोच्यते
www
नित्यस्थितत्वादाकाशस्य नेति चेदुच्यते, अस्याप्यस्थानत्वमेव, ष्ठागतिनिवर्त्तनवदस्था - 10 नमिति च स्थानादन्यद्गमनाद्युच्यते, न स्थानस्यात्यन्ताभाव एव, तस्मादाकाशमप्यस्थानगमनं सच्च, गत्यभावोऽप्रवृत्तिर्गतिनिवृत्तिरिति चेत् अथ निरुपाख्यमेव त्वत्परिकल्पितगत्यभावमात्रस्थानं प्राप्नोति, अभावत्वात् अभावत्वञ्चास्याप्रवृत्तत्वात् खपुष्पवत्, आकाशादि च प्रवृत्तं स्थानवदस्थानञ्श्चेति वक्ष्यामः ।
(नित्येति) अस्याप्य स्थानत्वमेव यस्मादुच्यते ष्ठागतिनिवर्त्तनवत् स्थानं गतिनिवृत्तौ प्रवृत्तं प्रवृत्ताया गतेर्या निवृत्तिः प्रतिबन्धः सा स्थितिः वक्ष्यमाणवत्, न चास्याप्रवृत्तगतेराकाशस्य प्रतिबन्धः, जानु प्रगतदेवदत्तगतिनिवर्त्तनवत्, अस्थानमिति च स्थानादन्यद्गमनाद्युच्यते न स्थानस्यात्यन्ताभाव एव,
wwwwwwww m
wwwwwwwwww
भवनवद्गत्यादीनामविच्छेदादेव गमनादीनां भवनसामान्याविनाभूतत्वम् भवनखात्मवत् तदेतत्सर्वं भवनमेवेदमेकरूपं देवदत्तमेदं गतिभेदं स्थितिमेदं वृत्त्यवृत्तिहसनकथनादिमेदं वा भवतीति सर्वत्र व्यक्तेर्भवति तेन तेन भूयत इत्यन्तेन प्रन्थेनोक्तमेवेति पूर्वस कलग्रन्थस्मरणं तथ्यायमनुस्मारयन्नितिशब्देन कारयतीति भावः । द्रव्यस्य द्वितीयो भावः क्रियाऽपि नोपपद्यते द्रव्यत्वे सत्यगत्यादित्वात्, खपुष्पवदिति यदुक्तं तन्निराकरोति- अगत्यादित्वाच्चेति, अगत्यादित्वाद्यदसत्त्वं प्रवृत्तिसामान्यस्य साध्यते तदपि न, अगत्यादि - 20 त्वस्यासिद्धेः, तदेव गतिस्थित्यादिभेदं भवतीत्युक्तत्वादिति भावः । यदि स्थित्यादिस्वरूपस्य भवन सामान्यस्यागत्यादित्वं सिद्धमित्युच्यते तदाऽप्याह- अभ्युपगम्यापीति, आकाशं हि न गमनरूपं स्थितिरूपं वा तथापि भवतीति तत्र सत्त्वेन समानाधिकरणमगत्यादित्वं दृष्टम्, खपुष्पे चासत्त्वेन समानाधिकरणम्, तथा च प्रवृत्तिसामान्यं किमगत्यादित्वादाकाशवत् सत् किं वा खपुष्पवदसदिति संशयजनकत्वादगत्यादित्वमनैकान्तिकमिति भावः । नन्वगत्यादित्वमाकाशे नास्ति, अगत्यादित्वादित्यादिना स्थित्यादेर्विवक्षिततया तत्र गत्यभावेऽपि स्थितेः सत्त्वेन अगतित्वरूप हेतोर्व्यभिचारित्वेऽपि अस्थितत्वरूपहेतोरनैकान्तिकत्वं नास्तीत्याशङ्क्य समाधत्ते - 25 नित्यस्थितत्वादिति, आकाशस्य नित्यत्वोक्तिर्न्यायमतानुसारेण, वैयाकरणमतेन तस्यापि त्रिगुणपरिणामात्, अन्यथा स्त्रीपुंनपुंसकलिङ्गानुपपत्तिर्भवेत्, प्रवृत्तिलक्षणत्वाल्लिङ्गस्य गुणसन्द्रावरूपत्वाच्च द्रव्यस्येति बोध्यम् । आकाशोऽपि न स्थितिमानित्याह-अस्यापीति, गतिनिवृत्तिरूपं स्थानं हि गतिमत एव भवति, न त्वगतिमतः, तत्प्रतिबन्धरूपत्वात्तस्य, आकाशश्च न गतिमानतो न स्थितिमानपीति नित्यस्थितत्वं तस्यानुपपन्नमतोऽस्थितत्वमपि गगने सत्त्वाद्व्यभिचरितमेवागतित्ववदिति भावः । यथा स्थानपदं गतिविरोधिभावं बोधयति तथाऽस्थानशब्दोऽपि स्थितिविरोधिनं भावमेव बोधयति, न तु निर्विशेषणमभावमात्रम्, तस्मादाकाशं 30 न स्थानात्मकं न वा गत्यात्मकमिति तस्यागतित्वमस्थानत्वञ्चेत्यनैकान्तिकत्वं हेतोर्दुर्वारमिति दर्शयति-अस्थानमिति चेति ।
१ सि. क. 'दित्ययुक्तेत्यत्रो० । २ सि. क. आस्यास्य । ३ सि. क. दस्थानमिति वृत्तौ प्रवृत्ताप्र० । ४ सि. माणत्वात् । ५ सि. क. नचास्य प्र० ।
द्वा० न० ३१ (६९)
Jain Education International 2010_04
15
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4f0997bdeaca73b9eaf34c82cda45a4a5bf5aa4f127dabad6d64fe0f3adc4696.jpg)
Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350