Book Title: Dvadasharnaychakram Part 2
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah
View full book text
________________
५०१
द्रव्यक्रिये भावः] न्यायागमानुसारिणीव्याख्यासमेतम्
किं कारणम् ?
यत्तद्भवति तस्य भावत्वादपि यत्तदिष्टं द्रव्यं तद्भावोऽपीति भवनस्य द्रव्याद्भिन्नत्वात् , अतोऽन्यथाऽसत्त्वात् , यदि द्रव्यं भावोऽपि न स्यात्ततस्तदसत् स्यात् , अभावत्वात् खपुष्पवदिति न द्रव्यमात्रमुत्क्षेपणादि, तस्माच्च नैक सर्वमनन्तरनयदर्शनम् , न सर्वमेकं पुरुषनियत्यादिनयदर्शनम् , नापि विध्युभयदर्शनम् , किं तर्हि ? उभयं द्रव्यं भावश्च, अस्य । प्रधानत्वञ्च तुल्यबलत्वात् ।
(यत्तदिति) यत्तद्भवति तस्य भावत्वादपि यत्तत्तदिष्टं द्रव्यं तद्भावोऽपि क्रियापि, क्रिया भावः प्रवृत्तिरिति पर्यायाः, मावस्यापि भावात् , भवतीति भाव इति व्युत्पत्तेः, द्रव्यमिति भवतीति च वचनात् , भवनस्य द्रव्याद्भिन्नत्वात् , अतोऽन्यथाऽसत्त्वात् यदि द्रव्यं भावोऽपि न स्यात्-क्रियापि न स्यात् ततस्तदसत् स्यात् अभावत्वात्-अक्रियात्वात् खपुष्पवत् इति, तस्माद्रव्यक्रिययोः सत्त्वात् यदुक्तं 10 त्वया द्रव्यमात्रमुत्क्षेपणादीति तदसत् , तस्माच्च नैकं सर्वमनन्तरनयदर्शनम् , न सर्वमेकं पुरुषनियत्यादिविकल्पविधिविधिनयदर्शनम् , नापि विध्युभयदर्शनम्, कत्रकर्तृभूतप्रकृतिपुरुषभेदमधिष्ठात्रधिष्ठेयभेदमीश्वरकारणं प्रधानोपसर्जनभूतं प्राङ निर्दिष्टम् , किं तर्हि ? उभयं कर्तृ भवनस्य, प्रधानञ्च, तुल्यबलत्वादस्य भावो भवतीति सामान्येन, किं पुनस्तदुभयमित्यत आह द्रव्यं भावश्च, अत्र भावशब्दः क्रियावचनः, क्रिया भावो धातुरिति लक्षणात् तस्माइयं सर्व घटपटादि भवतिपचत्यादि च । 15
wam
प्रकृत्यों विशेषणं प्रत्ययार्थो विशेष्यम्,यथा राज्ञः पुरुषो राजपुरुष इत्यत्र राजशब्दः पुरुषशब्दश्च प्रधानोपसजेनभावेन राजपुरुषों ब्रूतः,पुरुषश्च प्रधानं तथात्रापि भाव इत्यनेन भवनाश्रयस्य द्रव्यमित्यनेन च गत्याश्रयस्य बोधात् प्रकृत्यर्थप्रत्ययार्थयोर्भेदोऽभ्युपगत इति भावः। प्रकृतिप्रत्ययार्थयोभैदेऽपि द्रव्यभवनयोर्भेदः कथमिति पृच्छति-किं कारणमिति। यो हि भवति स भाव उच्यते भवनधर्मा च द्रव्यमपि क्रियापि,भवतीति भाव इति वचनात् क्रियालक्षणस्य भावस्य भावत्वं द्रवति भवतीति वचनात् द्रव्यस्यापि भावत्वम्. भवनलक्षणधर्मस्योभयत्रापि सत्त्वात् तस्माद्भवनं द्रव्याद्भिन्न प्रकृत्यर्थत्वात् प्रत्ययार्थत्वाच्च द्रव्यक्रिययोरित्याशयेनाह-यत्तद्भव- 20 तीति। अनेन भावस्य लक्षणं प्रोक्तम् , यत्तदिष्टमित्यनेन द्रव्यस्य भावस्य च भावत्वमुक्तम् , तस्माद्भवनं द्रव्याद्भिन्नं न तु द्रव्यमेव भवनमिति भावः। द्रव्यभावयोर्भावत्वं तावदर्शयति-भावस्यापीति। द्रव्यस्य भावत्वमाह-द्रव्यमितीति। द्रव्यस्य भाव. त्वानङ्गीकारे दोषमाह-यदीति । भावव्यतिरिक्तस्य कस्याप्यभावात् खपुष्पवदसत्तत्स्यादित्याह-अभावत्वादिति । एवञ्च सर्वगतेतराभिमतद्रव्यखरूपमुत्क्षेपणादि, तव्यतिरिक्तत्वात् , घटघटभवनवत् इति द्रव्यखरूपत्वमुत्क्षेपणादेयत्साध्यते तदसत्, तदव्यतिरिक्तत्वस्यासिद्धेः, घटघटभवनयोरव्यतिरिक्तत्वाभावादविनाभावासिद्धेश्च, घटघटभवनयोरव्यतिरिक्तत्वे घटघटवदित्यत्रेव 25 पौनरुक्त्यानर्थत्यप्रसङ्गात् , तस्मात्तयोरपि व्यतिरिक्ततैवेत्य यतिरिक्तत्वसाधनमसदेवेत्याशयेनाह-तस्माहव्यक्रिययोरिति । पूर्वोदितनयानामसङ्गतार्थत्वमाह-तस्माच्चेति, अनन्तरनयदर्शन विधिनियमनयदर्शनम् , सर्वस्यैकताऽत्र नये प्रतिपादिता, विधिविधिनये चैकस्य पुरुषादेः सर्वात्मकतोक्का, विध्युभयनयदर्शने तु पुरुषादिवादनिरासकतया प्रकृतिपुरुषवादमुपन्यस्य तन्निराकरणेनेश्वरजगतोरधिष्ठात्रधिष्ठेयरूपयोः प्रधानोपसर्जनभूतयोर्निरूपणं कृतम्, तदेतत्सर्वमसदेवेति भावः । किं तर्हि सदित्यत्र खप्रतिपाद्यमादर्शयति-उभयमिति, भवनस्य कर्तभूतं प्रधानञ्च द्रव्यक्रियात्मकमुभयं सदिति भावः । उभयस्य प्राधान्ये हेतुमाह-30 तुल्यबलत्वादिति, भवतीति भावलक्षणस्योभयत्र समानत्वादिति भावः । द्रव्यं भावश्चेत्यत्र भावशब्दो न भवनपरः किन्तु क्रियापर इत्याह-अत्रेति । एवञ्च घटपटादयो द्रव्यरूपा भवतिपचत्यादिक्रियारूपा इति प्रधान राविदयं तत्त्वमित्युपसं
१ सि. क. कर्तृकर्तृभूतं । २ सि. क. 'पुरुषभेदं नाधिष्ठात्रधिष्ठेयमिदमितीश्वर । ३ सि. द्वयं द्रव्यं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/932d8dda61d32d09f5aaf332da7dbf23434afcdaafaefd76224e4b6baa5e8613.jpg)
Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350