Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
"श्रीदशाश्रुतस्कंधे असमाधिस्थान-अध्ययनम्-१
I
वति । केति खतोवसमियंपि एवं चेव इच्छंति तं ण भवति, जेण सम्मद्दिद्वीणं मिच्छादिट्ठीणं खओवसमओ लद्धीओ बहुविधाओ संभवंति तम्हा दुविहत्तणं चेव । पारिणामिय-भावेक्कगं सामण्ण-विसेसभावेण तहेव जं आइवं तं साइयपारिणामियं अणादियपारिणामियं च । तत्थ सादिअपारिणामियं एक्कगं कसायपरिणओ जीवो 'किसाओ । अणाइयपारिणामिय एक्कगं जीवो जीवभावपरिणओ सदा एवमादी । इह कयरेण एक्कगेण अधिकारो ? उच्यते - भिन्नरूवा एक्कगा दससद्देण संगहिया भवंति, तेण संगहेक्कगेण अधिकारो, अहवा सुतनाणं खओवसमिए भावे चिट्ठतित्ति भावेक्कएण अधिकारो, उभयमविरुद्धं । भावो एवं विसेसि - ज्जति दुगादिपरूवणावसरे । दस परूविज्जंति । एवं सेसं परूविअं भवति तम्हा दसग-णिक्खेवो । सो चउव्विहो - नामदसाइं नामट्ठवणाओ तहेव गाथा पच्छद्धेण, दव्वदसा जाणगसरीर-भविअसरीर-वतिरिता वत्थस्स दसाओ, पढमं बंधाणुलोमेणं भावदसाओ भणियाओ । जओ आउविवागज्झयणा गाथा ।
आउ विवागज्झयणाणि भावओ दव्वओ उ वत्थदसा । दसआउ विवागदसा वाससयाओ दसहच्छेत्ता ||२||
भावदसा दुविहा-आगमतो नोआगमतो य । नोआगमतो दुविधा आउविवागदसा अज्झयणदसा य | आयुषो विपाकः विपचनमित्यर्थः । विभागो वा दसधा विभज्यते, वाससयाउस्स दसहा आउगं विभज्यते । दस दस वासाणि कज्जंति ताणं नामाणि इमाणि-बाला मंदा० गाथा ।
बाला' मंदार किड्डा र बला" य पण्णा' य हायणि'- पवंचा | पब्भार'-मुम्मुही' सयणी नामेहि य लक्खणेहिं दसा ||३||
एताइं नामाइं आउविवागदसाणं दस बालादीनि एयाणी चेव लक्खणाणिवि । कहमेयं जं चेवाभिधानं तं चेव लक्खणं ? उच्यते जहा खमती खमणो, तवती तवणो एवमादिं, एवमिहापि द्वाभ्यां कलितो बालः, कार्याकार्यानभिज्ञो वा बालः, तस्स जा दसा सा बाला भण्णति । मंदमस्यां चाऽल्पं योवनं विज्ञानं श्रोत्रादिविज्ञानं वा तेण मंदा । क्रीडंत्यस्यां क्रीडा विसएस सद्दादिसु । बलमस्यां जायतीति बला वीर्यमित्यर्थः । प्रज्ञा अस्यां जायत इति पण्णा । हायत्यस्यां बाहुबलं चक्षुर्वा हायणी । प्रपंच्यतेऽस्यामिति प्रपंचा । भाषिते चेष्टिते वा भारेण नत इव चिट्ठए पब्भारा । "विणओवक्कमंतो मूक इव भाषते मुंमुही । सयणे
१. 'क्लेशात्' इति संभाव्यते यद्वा काषायिक इति । कसाओ इति पाठान्तरम् । २. रागद्वेषाभ्यां मोहाज्ञानाभ्यांवा । ३. 'बाल्यं' पाठान्तरम् । ४. विनत ` उपक्राम्यन् ।
ఉర
తత
వరరరర

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174