Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
त्रयास्त्रिंशद्- आशातना- व्याख्यानम् ।
लिता, मग्गतो आसन्ने चलण धूलि -छियादी' । एवं चिट्ठण - निसीयणेवि । उक्तं च-'न पक्खतो ण पुरतो' । कारणे पुण पंथमयाणमाणस्स अचक्खुगस्स वा पुरतो गच्छेज्जा, पडंतस्स विसमे रत्तिं वा जुवलितो गच्छेज्जा, गिलाणस्स वा साणाइभए वा मग्गतो आसन्ने गच्छिज्जा । (१-९) सेहो "रायणियेण सद्धिं " सूत्तं सद्धिं एगट्ठा आयमणं निल्लेवणं अविणयदोसा । अपवादो चिरवोसिरणे वासे भये वा अणुण्णाए आयामति सेहो । (१०) रातिणिएण सद्धिं सुत्तं एत्थवि अपवादो, गिलाणादिकारणे वा पुव्वमालोएज्जावि । (११) केसि राइणियस्स पुव्वं संलत्तए सुत्ते केइत्ति पासंडगिही इत्थी पुरिसो वा सपक्ख-परपक्खो वा साहू सावगो वा पुव्वसंलत्तउ त्ति दिट्टाभट्ठा पुव्वमालत्तो वा अत्यर्थं लवणं आलवणं किं ? भो केरिसं करेति कत्तोसि आगतो ? अविणतो, सर्वा हि क्रिया पूर्वं रातिणियस्स । (१२) कालासादणा सेहे रायणिस्स रातो वा सुत्तं संज्झा राती भणिया गाथा वाहरमाणस्स दोसा अविणतो परिभूतो य आयरिओ भवति । इमे वा अन्ने दोसा अहिडक्क-विस-विसूइय-२आलीवण मत्तग-गिलाणुक्तणादिविराहणा आउच्छोभणादि दोसा य । भवे कारणं न पडिसुणेज्जावि, सागारिय-सन्नायगादिसु । (१३) सेहे असणं वा सुत्तं वा आलोएति पडिदंसेति उवनिमंतेति तिन्नि सुत्तादिसुवि अविणतो, गिलाणादिकारणे वा करेज्जावि । (१४-१६) सेहे असणं वा सुत्तं अणामंतेत्ता अणापुच्छिता जस्स जस्सत्ति-संजतस्स असंजयस्स वा इच्छतित्ति जस्स रुच्चतित्ति खद्वंति-बहुगं दलइत्ति-देइ एत्थवि अविणयदोसा, "अगुरुस्स सन्निहितकरिज्जावि (१७) रातिणिण सद्धिं असणं ४ आहारेमाणे तत्थ सेहसूत्रं खद्धं खद्वंति वड्डवड्डेहिं लंबणेहिं, डागं-पत्तसागं-वाइंगण चिब्भिडवत्तिगादि उसढंति-वन्नगंधरसफरिसोववेतं, रसालं-रसितं दालिमं मज्झितादि, मणसा इवं मण्णुणं, मन्यते मणामंति, निद्धं-नेहावगाढं, लुक्खं "नेहेण भत्थिओ, अविणओ गेही य, अगारगं वा भुंजमाणस्स सव्वाणिवि करेज्जा । (१८) सेहे रातिणियस्स वाहरमाणस्स दो सुत्ता उच्चारेतव्वा । दिवसतो अपडिसुणणे । तत्थगतो चेद्वतो चेव । उट्ठित्ता चेव सोतव्वं । 'सण्णातग-भायण हत्थगतो वा । भुंजंतो वा "भयंतो वा । (१९-२०) भावासादणं । किंति वत्ता, किं एवं भणसि तुमंति, तुम्हारिसेहिं कस्स ण वट्टति । खद्वंति-बृहतशब्दोच्चारणं महता शब्देन कुद्धो भासति । तज्जातेणंति-कीस अज्जो गिलाणस्स न करेसि, भणति तुमं कीस ने करेसि ? तुमं
१. क्षुतादि । २ । आदीपनम् । ३. आयुः क्षोभः ४. 'गुरुस्स अ' पाठान्तरम् । ५. स्नेहेन भर्त्वितं रहितम् । ६. उच्चारप्रस्रवणभाजन-हस्तः । ७. परिवेषयन् ।
retro p4 ko
được

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174