Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text
________________
निग्रंथ स्वरूपम् । मोक्षगमन-योग्यता-प्रकाशनम् । कीदृशानां अवधि-केवलज्ञान प्राप्तिः ।
तेणं कालेणं २ सुत्तं उच्चारतव्वं । इहत्ति इहलोगे प्रवचने यथा-खलु विशेषणे निर्ग्रन्थानामेव नान्येषां । अज्जोति आमन्त्रणे । निर्गता ग्रन्थाद् निर्ग्रन्थाः । सबाह्याभ्यन्तरतो ग्रन्थातो निर्गताः, इरियासमिताणं जाव कायगुत्ताणं । एतानि कंठ्यानि । गुत्ताणं किं पुणो गुत्तग्रहणं करोति ? । उच्यते-एएहिं अट्ठहि वि ठाणेहिं गुत्तो भवति जावंति अ गुत्तट्ठाणाणि तेहिं सव्वेहिं गुत्तो गुत्तिंदिय सोतिंदियविसय-पयार-निरोधो वा सोतिंदियप्पत्तेसु वा अत्येसु रागदोस-निग्गहो, एवं पंचण्हवि । अथवा जहा कच्छपो स्वजीवित-परिपालनार्थं अप्पणो अंगाणि स एक्कतल्ले गोवेति, गमणादि-कारणे पुण सणियं पसारेति, तथा साधूवि संजमकडाहे इंदियपयारं कायचेटुं च निरंभति, गुत्तबंभचारीणंति न केवलं इंदिएसु गुत्ता, सेसेसुवि पाणवहादीसु गुत्ता अट्ठारसेसु वा सीलंगसहस्सेसु द्विता गुत्तबंभचारी भवति । आतट्ठिणंति-आत्मार्थी आयतार्थी वा । निगृहीतात्मानः न परित्यक्तात्मानः । आतहिताणंति हितं अहितं च शरीरे आत्मनि च भवति । शरीरे पथ्याऽपथ्याहारः, आत्मनि तु हिंसादिप्रवृत्तिर्निवृत्तिर्वा । अथवा आत्मानः अहिता तिन्नितिसट्ठा वावादुसयता | कहं ते आत्मानः अहिता ? उच्यते-जेण हिंसादिसु अट्ठारससु हाणेसु पवतंत्ति , अपथ्याहारे रोगिवत् । कतराणि अट्ठारस-ट्ठाणाणि ? उच्यते पाणातिवातो ५ कोधो ४ पेज्जो दोसो कलहे अब्भक्खाणे पेसुण्णे परपरिवाते अरतीरती मायामोसे मिच्छादंसणसल्ले । आतजोगीणंति-जस्स जोगा वसे वटुंति, आप्ता वा यस्य जोगा ३ आप्ता इल्ला कंता पिया । आतपरकम्माणंति-आत्मार्थं परक्कमंति न परार्थं , परव्वसो वा 'चारपालवत् । पक्खियं पक्खियमेव, पक्खिए पोसहो पक्खियपोसहो चाउद्दसि अट्ठमीस् वा । समाधिपत्ताणंतिनाणदंसणचारित-समाधिपत्ताणंति । झाणे वट्टमाणाणं झियायमाणाणं इमाइं दस चित्तसमाधिटाणाणि असमुप्पन्न-पुव्वाणि समुपज्जेज्जा । इमानीति वक्ष्यमाणानि । दसत्ति संख्या । चित्तसमाधिट्ठाणाइं ण कदाइ समुप्पन्नपुव्वाणि अतीते काले ।
__तं जधा-धम्मचिन्ता वा से सुत्तं-सेत्ति णिद्देसे तस्स एवंगुणजातीयस्स निग्रंथस्स धर्मः स्वभावः जीवद्रव्याणां अजीवद्रव्याणां च । अहवा सव्वे कुसमया असोभणा अनिर्वाहकाः, सर्वधर्मेषु शोभनतरोऽयं धर्मो जिनप्रणीतः एवं नायं भवति । (१) 'सन्निनाणे वा से' सुत्तं-संजानाति संज्ञा, यथा-पूर्वाणे गां द्रष्ट्वा, पुनरपराह्ने प्रत्यभिजानीते असौ गौरिति अहं सरामीति । अमुगोऽहं पुव्वभवे आसि, सुदंसणादिवत् । (२) 'सुमिणदंसणे वा से' सुत्तं-सुमिणदंसणं१. कारागृह-रक्षकवत् । సమంతయుతంగం 3 అంతంతంగం

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174