Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 167
________________ श्रीदशाश्रुतस्कंधे पापनिदान-स्थान-अध्ययनम्-१० परक्कममाणे दिब्वमाणुस्सेहिं कामभोगेहि निव्वेदं गच्छेज्जा, माणुस्सगा कामभोगा अधुवा जाव विप्पजहणिज्जा, दिवावि खलु कामभोगा अधुवा अणितीया असासता चला चयणधम्मा पुणरागमणिज्जा पच्छा पुलं च णं अवस्स विप्पजहणिज्जा, 'जति इमस्स तवनियमस्स जाव अत्थि वयमवि आगमेस्साणं जे इमे भवंति उग्गपुत्ता महामाउया जाव पुमत्ताए पच्चायति तत्थ णं समणोवासए भविस्सामि अभिगत-जीवाजीवे जाव फासुएसणिज्जेणं असण-पाण-खाइमसाइमे णं पडिलाभेमाणे विहरिस्सामि सेत्तं साधू | ___एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा तस्स ट्ठाणस्स अणालोइय जाव देवलोएसु देवत्ताए उववत्तारो भवति जाव किं ते आसगस्स सदति ? तस्स णं तहप्पगारस्स पुरिसजातस्स जाव सद्दहेज्जा, से णं सीलब्बय जाव पोसहोववासाइं पडिवज्जेज्जा ? हंता पडिवज्जेज्जा । से णं मुण्डे भवित्ता अगारातो अणगारियं पव्वएज्जा ? णो इणढे समढे । से णं समणोवासए भवति अभिगतजीवा जाव पडिलाभेमाणे विहरइ । से णं एतारूवेण विहारेण विहरमाणे बहूणि वासाणि समणोवासग-परियागं पाउणति, बहू० २ आबाहंसि उप्पण्णंसि वा अणुप्पण्णंसि वा बहूई हंता पच्चक्खाइ हंता बहूइ भत्ताइं अणसणाए छेदेत्ता आलोइय पडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवत्ताए उववत्तारो भवति तं एवं खलु समणाउसे ! तस्स निदाणस्स इमेतारूवे पावए फलविवागे जं णो संचाएति सव्वातो सब्बताए मुण्डे भवित्ता अगारातो अणगारियं पवइत्तए ।।८॥ एवं खलु समणाउसो ! मए धम्मे पन्नत्ते जाव से य परक्कममाणे दिव्वमाणुस्सएहिं कामभोगेहि निव्वेयं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा जाव पुणरागमणिज्जा, 'जति इमस्स तव-नियम जाव वयमवि आगमेस्साणं जाई इमाइं अंतकुलाणि वा तुच्छ-कुलाणि वा दरिद्दकुलाणि किविणकुलाणि भिक्खागकुलाणि एएसिं अण्णतरंसि कुलंसि पुमत्ताए पच्चायिस्सामि एस मे आता परियाए 'सुणीहडे भविस्सति सेत्तं साधू । १. सति पाठान्तरम् । २. सुनिर्हतः सुनिर्गत इत्यर्थः । పరంపంతంత పంతం 17 adadadadadada

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174