Book Title: Dashashrut Skandh Granth
Author(s): Kulchandrasuri, Abhaychandravijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 168
________________ अष्टमे निदाने श्रावकव्रत-स्वीकारो भवति; सर्वविरति स्वीकाराऽयोग्यता । नवमे निदाने दीक्षा स्वीकारो जायते, न मोक्ष: । निर्निदानता श्रेष्ठा । भगवदुपदेशं प्राप्य वंदित्वा च कृत- निदान संकल्पस्य प्रायश्चित्त-स्वीकारः । एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा नियाणं किच्चा तस्स द्वाणस्स अणालोइय- अपडिक्कंते सव्वं तं चेव जाव से णं मुण्डे भवित्ता अगारातो अणगारियं पव्वज्जा, से णं तेणेव भवग्गहणेणं सिज्झेज्जा जाव सव्वदुक्खाणं अन्तं करेज्जा ? णो इणट्टे समट्टे, भवइसे जे अणगारा भगवंतो इरितासमिता जाव बंभचारी, से णं एतेण विहारेणं विहरमाणा बहूइं वासाइं सामन्न-परियागं पाउणंति, बहू० २त्ता अबाहंसि उप्पण्णंसि वा जाव भत्तं पच्चाइक्खित्ता जाव कालमासे कालं किच्चा अण्णत्तरेसु देवलोएसु देवत्ताए उववत्तारो भवतीति । एवं समणाउसो ! तस्स निदाणस्स इमेतारूपेण पावए फलविवागे जं णो संचाएति तेणेव भवगहणेणं सिज्झेज्जा जाव सव्वदुक्खाणं अंतं करेज्जा ॥९॥ एवं खलु समणाउसो ! मए धम्मे पन्नत्ते इणामेव निग्गंथं जाव से परक्कमेज्जा जाव सव्व-काम-विरते सव्व-राग-विरत्ते सव्व-संगातीते सव्वसिणेहातिक्कंते सव्वचारिते परिवुडे तस्स णं भगवंतस्स अणुत्तरेणं नाणेण अणुत्तरेणं दंसणेणं जाव परिनिव्वाण-मग्गेणं अप्पाणं भावेमाणस्स अनंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणंदसणे समुपज्जेज्जा । ततेां से भगवं अरहा भवति जिणे केवली सव्वन्नू सव्वदरिसी सदेव मणुयाऽसुराए जाव बहूइं वासाइं केवलिपरियागं पाउणति, बहूइं० २ त्ता अप्पणो आउसेसं आभोएति, आभोएत्ता भत्तं पच्चक्खाति, भ० २ ता बहूइं भत्ताइं अणसणाए छेदेति, २ त्ता ततो पच्छा सिज्झति जाव सव्वदुक्खाणं अंतं करेति । एवं खलु समणाउसो ! तस्स अनिदाणस्स इमेयारुवे कल्लाणफलविवागे जं तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति । तणं बहवे निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए मट्ठे सोच्चा निसम्म समणं भगवं महावीरं वंदन्ति णमंसन्ति वंदित्ता णमंसित्ता तस्स द्वाणस्स आलोएंति पडिक्कमन्ति जाव अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जंति । तेणं कालेणं तेणं समयेणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए ये बहूणं समाणं बहूणं समणीणं बहूणं सावगाणं बहूणं साविगाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुआसुराए परिसाए मज्झंगते एवं भासति एवं १३५

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174